SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ चतुर्थः वृत्ति विभूषितं पोगशास्त्रम् ॥९६६॥ HEREHEREHEHICHCHCHEMEHEIGHBICHEIGHBHECHCHEMEHEHEHENSHOR नवम्यां यथा" दोच्चा वि एरिस चिय बहिआ गामाइआण नवरं तु । प्रकाशः “ उक्कड लगंडसाई दंडाययउ व्व ठाइत्ता ॥२॥" [पञ्चाशके १८३१६] श्लोको दशम्यां यथा १३५-१३६ "तचा वि एव नवरं ठाणं तु तस्स होइ गोदोही । वीरासणमहवा वी ठाइज वि अंगखुज्जो उ ॥ ३ ॥" [ पञ्चाशके १८३१७ ] ॥ १३४ ।। सध्यानसाधइदानीमासनानां यथा ध्यानसाधनत्वं भवति तथा श्लोकद्वयेनाह नोपयोगिसुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नामा सनानां नासाग्रन्यस्तदृग्द्वन्द्वो दन्तैर्दन्तानसंस्पृशन् ॥१३५॥ स्वरूपम् प्रसन्नवदनः पूर्वाभिमुखो वाप्युदगमुखः । अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥ १३६ ॥ १ द्वितीयापि ईदृशी एव बहिस्तादेव प्रामादीनां नवरं तु। उत्कटुको लगण्डशायी दण्डायतको वा स्थित्वा ।। २ दंडाइयउ-हे.॥ ३ तृतीयापि एवं नवरं स्थानं तु तस्य भवति गोदोहिका। वीरासनमथवापि तिष्ठेत् अपि आम्र-1 कुजस्तु॥ ४ ठाणं तं तस्स-खं.हे.॥ Jain Education Inter For Private & Personal Use Only alww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy