________________
॥ ९६५ ॥
Jain Education Inter
aalaaee926613
मेदस्विनामितरेषां च बलवतामपरेषां च येन येनासनेन कृतेन सात्म्यविशेषात् स्थिरं मनो जायते तत्तदेवासनं ध्यानसाधनत्वेन विधेयम् । यदाह-
"
संव्वासु वमाणा मुणओ जं देसकालचेद्वासु । वरकेवलाइलाभं पत्ता बहुसो समिअपावा ।। १ ।।
तो देसकालचेानियमो झाणस्स नत्थि समयम्मि |
जोगाण समाहाणं जह होइ तहा पयहअन्नं ॥ २ ॥ " [ ध्यानशतके गा० ४०-४१] नचैवमासनाभिधानमनर्थकम्, प्रतिमाकल्पिकान् प्रत्यासननियमस्याभिधानात् । द्वादशसु भिक्षुप्रतिमासु अष्टम्यां प्रतिमायामासननियमो यथा-
66
उत्ताणगे पासही सज्जी या पिठाण ठाहता ।
सह उस्सगे घोरे दिव्वाई तत्थ अधिकंपो ॥ १ ॥ "
[ पञ्चाशके १८/१५]
१ सात्म्यस्थिरं शां. ॥ २ सर्वासु वर्तमाना मुनयो यद् देशकालचेष्टासु । वरकेवलादिलाभं प्राप्ता बहुशः शान्तपापाः ॥ तस्माद्देशकालचेष्टानियमो ध्यानस्य नास्ति समये । योगानां समाधानं यथा भवति तथा प्रयतितव्यम् ॥
३ इमास्तिस्रोऽपि गाथा किञ्चित्पाठमेदेन आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ [पृ० ६४७ ] प्रतिक्रमणाध्ययने द्वादशभिक्षुप्रतिमास्वरूपवर्णने वर्तन्ते । अष्टादशे पञ्चाशके [ गा० १५-१७] वर्तन्ते, वृत्तौ च तास्तत्र व्याख्याताः । प्रवचनसारोद्धारेऽपि [ गा० ५८३-५८५ ] सन्ति, प्रवचनसारोद्धारवृत्तौ आसां व्याख्यानमपि वर्तते पृ० ४७७-४७८ ॥ ४ उत्तानकः पार्श्वशयितः नैषधिको | वापि स्थानं स्थित्वा । सहत उपसर्गान् घोरान् दिव्यादीन् तत्र अविकम्पः ॥ ५ ठाइन्ता-खं. ॥
or Private & Personal Use Only
10
।। ९६५ ।।
www.jainelibrary.org