________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥९२२॥
मधस्ताद्विस्तृतः, सप्त योजनशतानि त्रयोविंशतानि मध्ये, चत्वारि योजनशतानि चतुर्विंशान्युपरीति। न कदाचिदस्मात् परतो
चतुर्थः मनुष्या जायन्ते वा म्रियन्ते वा। येऽपि चारणविद्याधरर्द्धिमाप्ता मनुष्यास्तमुल्लङ्ध्य परतो गतास्तेऽपि तत्र न म्रियन्ते, अत है।
प्रकाशः एव मानुषोत्तर इत्युच्यते। न च तत्परतो बादराग्नि मेघ-विद्युम्नदी-काल-परिवेषादयः। मानुषोत्तरादाक् पुनः पञ्चविंशति ।
श्लोकः १०५ क्षेत्रेषु सान्तरद्वीपेषु जन्मतो मनुष्या भवन्ति, संहरणविद्यर्द्धियोगात्तु सर्वेष्वर्धतृतीयेषु द्वीपेषु समेवादिशिखरेषु समुद्रद्वये चेति।
॥९२२॥ ___भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन, जम्बूद्वीपका लवणका इत्यादयो द्वीप-समुद्रविभागेन मनुष्या इति ।25 ते च द्विविधा आर्या म्लेच्छाश्च । तत्रार्याः सार्धपश्चविंशतिजनपदप्रभवाः । जनपदास्तु विशिष्टनगरोपलक्षिता इमे, तद्यथा-- लोकरायगिह मगह १ चंपा अंगा २ तह तामलित्ति वंगा य ३ ।
भावनायां
तिर्यग्लोककंचणपुरं कलिंगा ४ वाणारसी चेव कासी अ ५ ॥१॥ साकेय कोसला ६ गयपुरं च कुरु ७ सोरिअं कुसट्टा य ८ । कंपिल्लं पंचाला ९ अहिछत्ता जंगला १० चेव ॥ २॥
१ इमाः षड् गाथाः सूत्रकृताङ्गवृत्ति [पृ० १२३०]-बृहत्कल्पसूत्रवृत्ति [पृ० ९१३] प्रभृतिग्रन्थेष्वपि उद्धृताः। प्रवचनसारोद्धारेऽपि [गा० १५८६-१५९२] संगृहीताः॥ "राजगृहं नगरम् , मगधो देशः, चम्पानगरी, अङ्गदेशः। तथा तामलिप्ती नगरी, वङ्गा जनपदः । काञ्चनपुरं नगरम् , कलिङ्गदेशः। वाणारसी नगरी, काशयो देशः। साकेतं नगरम् , कोशला जनपदः। गजपुरं नगरम् , कुरबो देशः। सौरिकं नगरम् , कुशा” देशः। काम्पिल्यं नगरम् , पाञ्चालो देशः। अहिच्छत्रा नगरी, जङ्गलो देशः।
Jain Education Inten
"म
" "Ba
w.jainelibrary.org