SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ ९२१ ॥ खण्डे द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभक्ताः। एभिरेव नामभिर्जम्बूद्वीपकसमसङ्ख्याः , पूर्वार्धे चापरार्धे च चक्रारसंस्थिता निषधसमोच्छ्रायाः कालोद-लवणजलस्पर्शिनो वर्षधराः सेष्वाकारपर्वताः, अरविवरसंस्थिताश्च वर्षा इति । ___ धातकीखण्डपरिक्षेपी अष्टयोजनलक्षविष्कम्भः कालोदः समुद्रः । । कालोदपरिक्षेपी तद्विगुणविस्तारः पुष्करवरद्वीपः, तदर्धं यावन्मानुषं क्षेत्रम्। यश्च धातकीखण्डे मेर्वादीनां सेष्वाकार-2 पर्वतानां सङ्ख्याविषयनियमः स एव पुष्करा वेदितव्यः, धातकीखण्डक्षेत्रादिविभागतो द्विगुणक्षेत्रादिविभागश्च। धातकी-है। खण्ड-पुष्करार्धयोश्च क्षुद्रमेरवश्चत्वारोऽपि महामेरोः पञ्चदशभिर्योजनसहहीनोच्छ्रायाः (८५०००) षड्भिर्योजनशतैर्धरणितले हीनविष्कम्भाः। तेषां प्रथम काण्डं महामेरुतुल्यम् (१०००), द्वितीयं सप्तभिर्योजनसहस्रहीनम् (५६०००), ततीयमष्टाभिः (२८००)। भद्रशाल-नन्दनवने महामेरुवत् । सार्धपञ्चपञ्चाशयोजनसहस्रोपरि पञ्चयोजनशतविस्तृतं सौमनसम। ततोsटाविंशतियोजनसहस्रोपरि चतुर्णवत्यधिकचतुर्योजनशतविस्तृतं पाण्डकवनम्। उपरि चाधश्च विष्कम्भोऽवगाहश्च (१०००१००००-१००० ) तुल्यो महामेरुणा, चूलिका चेति । तदेवं मानुषं क्षेत्रमर्धतृतीया द्वीपाः, समुद्रद्वयम् , पञ्च मेरवः, पञ्चत्रिंशत् क्षेत्राणि, त्रिंशद्वर्षधरपर्वताः, पञ्च देवकुरवः, पञ्चोत्तराः कुरवः, शतं षष्टयधिकं विजयानामिति । ततः परं मानुषोत्तरो नाम पर्वतो मानुषलोकपरिक्षेपी महानगरप्राकारवृत्तः पुष्करवरद्वीपार्धविनिविष्टः काञ्चनमयः सप्तदश योजनशतान्येकविंशान्युच्छ्रितः, चत्वारि योजनशतानि त्रिंशानि क्रोशं चाधो धरणितलमवगाढः, योजनसहस्रं द्वाविंश १ तदेव-खं. संपू.॥ ॥ ९२१॥ Jain Education Inte2 For Private & Personal Use Only 21 ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy