________________
चतुर्थः
स्वोपक्षवृत्तिविभूषितं योगशास्त्रम्
।।९२०॥
दशयोजनसहस्राण्यधो मुखे च विस्तृताः काल-महाकाल-वेलम्ब-प्रभञ्जनसुरावासा वायुधृतत्रिभागजला महालञ्जराकृतयः पातालकलशाः। क्षुल्लकाश्चान्ये साहस्राः, अधो मुखे च शत्याः, दशयोजनकुड्याः, वायून्नामितमध्यमिश्रोपरिजलाः, चतुरशीत्यधिकाष्ट
जाप्रकाशः शतान्वितसप्तसहस्रसङ्ख्याः (७८८४ )। तथा द्विचत्वारिंशत्सहस्रसङ्ख्या (४२००० ) नागकुमारा अन्तर्वेलाधारिणः,
श्लोकः १०५ | द्विसप्ततिसहस्राणि (७२०००) बाह्यवेलाधारिणः, षष्टिसहस्राणि (६००००) शिखावेलाधारिणः। गोस्तूपोदकाभास
॥ ९२०॥ शङ्खोदकसीमानो वेलाधारीन्द्रगिरयः कनका-ऽङ्क-रजत-स्फटिकमया गोस्तूप-शिवक-शङ्ख-मैनोइदावासाः द्विचत्वारिंशद्योजनसहस्रेषु दिश्याः। एकविंशसप्तदशयोजनशतोच्चाः (१७२१), अधो द्वाविंशत्यधिकयोजनसहस्रविस्ताराः (१०२२), उपरि चतुर्विंशचतुःशतयोजनाः (४२४ ) तदुपरि प्रासादाः। कर्कोटक-कार्दम-कैलासा-ऽरुणप्रभा अणुवेलाधारीन्द्रगिरयः सर्वरत्न
भावनायां मयाः कर्कोट-विद्युजिह्न-कैलासा-ऽरुणप्रभावासाः। तथा विदिक्षु द्वादशयोजनसहस्रेषु प्राच्यामिन्दुद्वीपौ तावद्विस्तारायामो, तिर्यग्लोकतावत्परेण सवित्रोः। तथा गौतमद्वीपः सुस्थितावासस्तावति। तथा अन्तर्बाह्यलावणकचन्द्रसूर्याणां सर्वेषु च प्रासादाः। लवणो लवणरसः।
लवणोदधिपरिक्षेपी तद्विगुणो धातकीखण्डः। य एते मेरु वर्षधर-वर्षादयो जम्बूद्वीपेऽभिहिता एते द्विगुणा धातकी
१ मनशिलावासाः-संपू.। मनःशिलावासा-मु.॥ “गोस्तूप-शङ्ख-मनोह(ह्दसुराश्रयाः" इति त्रिषष्टिशलाकापुरुषचरिते द्वितीये पर्वणि तृतीये सर्गे श्लो० ६३२॥
“गोत्थुभ सिवए संखे मणोसिले नागरायाणो" इति जिनभद्रगणिक्षमाश्रमणविरचिते बृहत्क्षेत्रसमासे ॥४१९॥ “दकसीम्नो मनःशिलः" इति मलयगिरिसूरिविरचितायां बृहत्क्षेत्रसमासटीकायाम् पृ० १८९॥ २ लावणिक-मु.॥
MEACHERSKRISHISHNICISTERIENCHEIRISHCHEMERGREENSHERSIK
स्वरूपम्
Jain Education Inter
For Private & Personal Use Only
Eaw.jainelibrary.org