________________
भरतक्षेत्रमध्ये च पूर्वापरायत उभयतः समुद्रमवगाढो दक्षिणोत्तरार्धविभागकारी तमिस्रा-खण्डप्रपातागुहाद्वयोषशोभितः षड् योजनानि सक्रोशानि धरणितलमवगाढः पश्चाशयोजनविस्तृतः पञ्चविंशतियोजनोच्छ्रितो वैताढ्यपर्वतः। अत्र च दक्षिणोत्तरपार्श्वभ्यां भूमितो दशयोजनेभ्य ऊर्ध्व दशयोजनविस्तृते विद्याधरश्रेण्यौ। तत्र दक्षिणस्यां सजनपदानि पञ्चाशनगराणि उत्तरस्यां तु षष्टिः। विद्याधरश्रेणिभ्यामूर्ध्वमुभयतो दशयोजनान्ते व्यन्तरश्रेण्यौ, तयोर्व्यन्तरावासाः। व्यन्तरश्रेण्योपरि पञ्चसु योजनेषु नव कूटानि। वैताढ्यवक्तव्यता ऐरवतक्षेत्रेऽपि समाना वक्तव्या।
जम्बूद्वीपस्य च प्राकारभूता वज्रमयी अष्टयोजनोच्छ्राया जगती, द्वादश योजनान्यस्या मूले विष्कम्भः, मध्येऽष्टौ । योजनानि, उपरि चत्वारि योजनानि, तदुपरि द्विगव्यूत्युच्छायो जालकटको विद्याधरक्रीडास्थानम्। तस्याप्युपरि पद्मवर*वेदिका देवभोगभूमिः। अस्याश्च जगत्याः पूर्वादिषु दिक्षु विजय-वैजयन्त-जयन्ता-ऽपराजिताख्यानि चत्वारि द्वाराणि, हिमवन्महाहिमवतोरन्तरे शब्दापाती नाम वृत्तवताठ्यपर्वतः। रुक्मि-शिखरिणोर्मध्ये विकटापाती। महाहिमवन्निषधयोरन्तरे । गन्धापाती। नील रुक्मिणोरन्तरे माल्यवान् । सर्वेऽपि योजनसहस्रोच्छ्रायाः पल्याकृतयः।
तथा जम्बूद्वीपपरिक्षेपी तद्विगुणविस्तारो योजनसहस्रावगाढो मात्रया पश्चनवतियोजनसहस्राणि यावदुभयत उच्छयेण प्रवर्धमानजलो मध्ये दशसहस्रविस्तारे पोडशयोजनसहस्रोच्छ्यशिखः तदुपरि कालद्वयेऽपि गव्यूतद्वितयं यावत् ह्रास-वृद्धिमान् लवणोदः समुद्रः। तत्र मध्ये चतुर्दिशि योजनलक्षप्रमाणाः प्राक्क्रमात् वडवामुख-केयूप-यूपक ईश्वराख्याः साहस्रवज्रमयकुड्या
१ ऐरावत०-मु०॥ २ दिशे-खं.। दिशं-मु.॥ ३ सहस्र०-मु. खं. ॥
EHSHISHEICHEHEREMEHEHEREHEREHEREMECHEHEREMEHEREMBHEHREE
Jain Education Intem
For Private & Personal Use Only
SAww.jainelibrary.org