________________
चतुर्थः
स्वोपश
वृत्तिविभूषितं योगशास्त्रम्
॥९१८॥
नदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू । यथोत्तरं द्विगुण-द्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीता-शीतोदाभ्यामक्।ि ते तु प्रत्येकं । द्वात्रिंशत्सहस्राधिकपञ्चलक्षनदीपरिवृते। उत्तरास्तु दक्षिणाभिस्तुल्याः।
प्रकाशः तत्र भरतक्षेत्रं विष्कम्भतः पञ्च योजनशतानि षड्विंशानि एकोनविंशतीभागीकृतस्य योजनस्य पड् भागाः, तद्- श्लोकः १०५ द्विगुणद्विगुणविष्कम्भा यथोत्तरं वर्षधर-वर्षा विदेहान्ताः। उत्तरा दक्षिणतुल्याः ।
विदेहेषु निषधस्योत्तरतो मेरोदक्षिणतो विद्युत्मभ-सौमनसाभ्यां पश्चिमपूर्वाभ्यां निषध-मेन्तर्वर्तिभ्यां गजदन्ताकृतिभ्यां पर्वताभ्यामावृताः शीतोदाभिन्नह्रदपञ्चकोभयपार्श्वव्यवस्थितैर्दशमिर्दशमिः काञ्चनपर्वतैर्विराजिताः शीतोदानदीपूर्वापरकूलस्थिताभ्यां योजनसहस्रोच्चाभ्यां तावदधोविस्तृताभ्यां तदोपरिविस्तृताभ्यां च विचित्रकूट-चित्रकूटाभ्यां शोभिताश्च है भावनायां देवकुरवः विष्कम्भेणैकादश योजनसहस्राणि अष्टौ च शतानि द्विचत्वारिंशानि ।
तियग्लोकमेरोरुत्तरतो नीलादक्षिणतो गन्धमादन-माल्यवत्पर्वताभ्यां गजदन्ताकृतिभ्यां मेरु-नीलान्तरस्थाभ्यामावृताः शीतानदी
स्वरूपम् विभिन्नह्रदपञ्चकोभयपार्श्वस्थितकाञ्चनपर्वतशतेन शीतानद्युभयकूलस्थाभ्यां काञ्चनाभ्यां यमकपर्वताभ्यां विचित्रकूट-चित्रकूटमानाभ्यां च विराजिता उत्तराः कुरवः ।
देवकुरूत्तरकुरुभ्यः पूर्वतः पूर्वविदेहाः, पश्चिमतोऽपरविदेहाः। पूर्वविदेहेषु चक्रवर्तिविजेतव्या नदी-पर्वतविभक्ताः परस्परमगम्याः षोडश विजयाः, एवमपरविदेहेष्वपि ॥
१०न्तव०-संपू.॥ २ ०दानदीभिन्न-मु.॥
BHEHCHEHEREHENRICHEMOIREMIEREHEIGHCHCHEICHEREHENSIBHBIEl
Jain Education Inter
For Private & Personal Use Only
Jww.jainelibrary.org