________________
॥ ९१७॥
हैमवते रोहितांशा-रोहिते, हरिवर्षे हरिकान्ता-हरिते, महाविदेहे शीता-शीतोदे, रम्यके नारी-नरकान्ते, हैरण्यवते सुवर्णकूला-रूप्यकूले, ऐरवते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिंधू यथोत्तरं द्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीता-शीतोदाभ्यामर्वाक् । ते तु प्रत्येक द्वात्रिंशत्सहस्राधिकपञ्चलक्षनदीपरिवृते। उत्तरास्तु दक्षिणाभिस्तुल्याः-मु.।
एतेषु हे. पाठोऽस्माभिर्मूले स्वीकृतोऽस्ति ।
"गङ्गासिन्धूरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्णकूलारूप्यकूलारक्तारक्तोदासरितस्तन्मध्यगाः। ३। २०। द्वयोद्धयोः पूर्वाः पूर्वगाः ३।२१। शेषास्त्वपरगाः । ३। २२। चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः । ३।२६।” इति दिगम्बरपरम्परासम्मते तत्त्वार्थसूत्रे पाठः॥ श्वेताम्बरपरम्परायां त्वेतानि सूत्राणि नैव सन्ति तत्त्वार्थसूत्रे ॥
| "गङ्गा ......... पूर्वाभिमुखी, ......। सिन्धू ...... पश्चिमाभिमुखं गच्छति। ........" रोहितांशा ........ 'पश्चिमाभिमुखं परावर्तते। .........रक्ता ...... पूर्वेण। रक्तवती अपरेण .........। सुवर्णकूला ...... पूर्वदिग्भागेनोदधि समवगाढा ........."। रोहिता ......... पूर्वाभिमुखं परावर्तते .......... | हरिकान्ता ......... पश्चिमाभिमुखं परावर्तते ........ | | रूप्यकूला ...... पश्चिमदिग्भागेनोदधिं लवणसमुद्र गता। नरकान्तापि ....... पूर्वदिग्भागेन समुद्रमाधिगता। ..... हरिसलिला......... पूर्वदिग्भागेन लवणसमुद्र प्राप्ता। ........."शीतोदा ........... पश्चिमदिग्भागेन उदधिं लवणसमुद्रमनुप्राप्ता।
शीता ..... पूर्वेण दिग्भागेन लवणसमुद्रमभ्येति। ... नारीकान्ता . . पश्चिमाभिमुखं परावर्तते।” इति कमलयगिरिसूरिविरचितायां बृहत्क्षेत्रसमासटीकायाम् पृ० ९२-१०७, गा० २१२-२५१ ॥
॥९१७॥
Jain Education Inter
For Private & Personal Use Only
Salww.jainelibrary.org