________________
चतुर्थः
स्वोपज्ञ-
वृत्तिविभूषितं योगशास्त्रम्
KEHARSICHEMISHRSHIRKHEREHERENCHEHREHEHERE
पद्मानि दशयोजनावगाहानि। तन्निवासिन्यः क्रमेण श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्म्यः पल्योपमस्थितयः सामानिक-पारि
मा पद्या-ऽऽत्मरक्षा-ऽनीकपरिवृताः।
प्रकाश तत्र भरते गङ्गासिन्धू महानद्यौ, हैमवते रोहिता-रोहितांशे, हरिवर्षे हरिद्धरिकान्ते, महाविदेहे शीता-शीतोदे, रम्यके श्लोकः १०५ नर-नारीकान्ते, हैरण्यवते सुवर्णकूला-रूप्यकूले। ऐरावते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दश- ॥९१६ ॥
१०त्मरक्षपरिवृताः-खं. संपू.॥ २ अत्र हस्तलिखितादर्शषु मु. मध्ये च विविधाः पाठा उपलभ्यन्ते
हैमवते रोहिता-रोहितांशे, हरिवर्षे हरिद्धरिकान्ते, महाविदेहे सीता-शीतोदे, रम्यके नर-नारीकान्ते, हैरण्यवते सुवर्णकला छ रूप्यकले, ऐरावते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू,
लोकयथोत्तरं द्विगुण-द्विगुणनदीपरिवृते द्वे द्वे नद्यौ सीतासीतोदाभ्यामक् । ते तु प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षपरिवृते।
भावनायां उत्तरास्तु दक्षिणाभिस्तुल्याः-हे.।
लोकस्वरूप। हैमवते रोहितांशा-रोहिते, हरिवर्षे हरिकान्ताहरितौ महाविदेहे शीतोदा-शीते रम्यके नारी-नरकान्ते हरण्यवते रूप्यकल
वर्णनम् सुवर्णकले ऐरवते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू यथोत्तर द्विगुणद्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीतोदा-शीते यावत्। उत्तरास्तु दक्षिणाभिस्तुल्याः-खं. संपू.। । हैमवते रोहितांशा-रोहितो, हरिवर्षे हरिकान्ता-हरितौ, महाविदेहे शीतोदा-शीते, रम्यके नारी-नरकान्ते, हैरण्यवते रूप्यकुलसुवर्णकले, ऐरवते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू यथोत्तरंक द्विगुणद्विगुणनदीपरिवृते हे हे नद्यौ शीतोदा-शीते यावत् तेषु प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षनदीपरिवृते। उत्तरास्तु दक्षिणाभिस्तुल्याः-शां.।
Jain Education Int3622
For Private & Personal use only
www.jainelibrary.org