SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् तृतीयः प्रकाश श्लोकः ८७ ॥ ४९८॥ 5 ॥४९८॥ __"समणे निग्गंथे फासुअएसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबल-पायपुंछणेणं पीढ-फलग-सेन्जासंथारएणं पडिलाभेमाणे विहरइ ।" [ भगवती० ] इत्याहारवत संयमाधारशरीरोपकारकत्वाद्वस्त्रादयोऽपि साधुभ्यो देयाः । संयमोपकारित्वं च वस्त्रस्य तावत तृणग्रहणा-ऽनलसेवानिवारणार्थत्वेन, धर्म-शुक्लध्यानसाधनार्थत्वेन, ग्लानपीडापरिहारार्थत्वेन, मृतकपरिष्ठापनार्थत्वेन च, यदाहुः " तेणगहणा-ऽनलसेवानिवारणा धम्म-सुक्कझाणहा । दिदं कप्पग्गहणं गिलाण-मरणट्ठया चेव ॥१॥" [ओघनि० ७०६] याचकोऽप्याह " शीत-वाता-ऽऽतपैर्दशैर्मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं न सम्यक् संविधास्यति ॥ १॥"[ इत्यादि। पात्रस्याप्युपयोगः-अशुद्धस्यानादेहणे तत्परिष्ठापनम्, संसक्तान्नस्याविराधना, प्रमादात् पूतरकसहितस्य तण्डुलोदकादेग्रहणे सति तत्परिष्ठापनासुखं च । एवमादयोऽन्येऽपि पात्रग्रहणे गुणाः । यदाहुः* १समणे अनिग्गंथे-शां. खं. ॥ श्रमणान् निग्रन्थान् प्रासुकैपणीयेन अशन-पान-खादिम-स्वादिमेन वस्त्र-पतद्ग्रह कम्बल-पादनोञ्छनेन-पीठ-फलक-शय्या-संस्तारकेन प्रतिलम्भयन् विहरति। "तुंगियाए नयरीए बहवे समणावासया परिवसंति.......समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंवलपायपुंछणेणं पीढफलगसेज्जा संथारएणं ओसह सज्जेण य पडिलामेमाणा अहापडिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा विहरंति" इति भगवतीसूत्रे | हम द्वितीये शतके पश्चम उद्देशके सू०१०७॥ २ फासुएसणिज्जेणं-सं०। फासुएणं एसणिज्जेणं-मु.॥ ३ तृणग्रहणानलसेवानिवारणाय धर्मशुक्लध्यानार्थम् । दृष्टं कल्पग्रहणं ग्लान-मरणार्थ चैव ॥ ४ ०ग्रहणेन तत्परिक-मु.॥ ५ राधनात्-मु.॥ ६ तंदुलो०-खं. सं.॥ अतिथिसंविभाग व्रतस्वरूपम 10 Jain Education Interna For Private & Personal use only Mjainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy