SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ॥४९९॥ 5 "छक्कायरक्खणट्ठा पायग्गहणं जिणेहिं पण्णत्तं । जे अ गुणा संभोए हवंति ते पायगहणे वि ॥१॥ अतरंत-चाल-चूड़ा सेहा-ऽऽएसा गुरू असहवग्गो । साहारणोग्गहाऽलद्धिकारणा पायगहणं तु ॥२॥" __ [ओघनि० ६९१-६९२] ननु तीर्थकराणां वस्त्रपात्रपरिभोगो न श्रूयते, तीर्थकरचरितानुकारश्च तच्छिष्याणां युक्तः । वदन्ति हि "जारिसयं गुरुलिंगं सीसेण वि तारिसेण हैवियव्यं ।" [ ] इति । __ मैवं वोचः। अच्छिद्रपाणयस्तीर्थकराः, अपि चन्द्रादित्यौ यावच्छिखा गच्छति न तु पानीयबिन्दुरप्यधः पतति' चतुर्विधज्ञानबलाच ते संसक्तासंसक्तमन्नं सत्रसमत्रसं च जलादि ज्ञात्वा निर्दोषमेवोपाददते, इति नैपां पात्रधारणे गुणः । वस्त्र कात दीक्षाकाले तीर्थकरा अपि गृहणन्ति । यदाहः "सव्वे वि एगदसेण निग्गया जिणवरा चउव्वीसं । न य नाम अन्नलिंगे न य गिहिलिंगे कुलिंगे वा ॥१॥" [आवश्यकनि० २२७ ] १ षट्कायरक्षणार्थ पात्रग्रहणं जिनैः प्राप्तम्। ये च गुणाः संभोगे भवन्ति ते पात्रग्रहणेऽपि ॥ अतरद-बाल-वृद्धाः शैक्षका|ऽऽदेशाः गुरुः असहवर्गः । साधारणावग्रहाद् अलब्धिकारणात् पात्रग्रहणं तु ॥२ यादृशं गुरुलिङ्गं शिष्येणापि तादृशेन भवितव्यम्। न हि भवति बुद्धशिष्यः श्वेतपटो नग्नश्रमणो वा ॥ ३ "ण हि होई बुद्धसीसो सेयवडोणग्गसमणो वा।” इति उत्तरार्धम् ॥ ४ सर्वेऽपि एकदृष्येण निर्गता जिनवराश्चतुर्विशतिः। न च नाम अन्यलिङ्गेन च गृहिलिङ्गे कुलिङ्गे वा ॥ Jain Education Interna For Private & Personal use only jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy