SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्तिविभूषितं योगशास्त्रम् परमार्थं च तृतीयः " से बेमि-जे अईया जे अणागया जे अ वट्टमाणा ते सव्वे सोवही धम्मो देसियव्वो त्ति कट्ट एगं देवदूसमादाय है प्रकाशः निक्खमिंसु निक्खमंति निक्खमिस्संति वा ।” [ ] श्लोकः ८७ | ॥ ५००॥ प्रव्रज्योत्तरकालं च सर्वबाधासहत्वान्न वस्त्रेण प्रयोजनमिति यथाकथञ्चित्तदपैतु नाम । गुरुलिङ्गानुवर्त्तनं च तच्छिष्याणां यदुक्तं तदैरावणानुकरणमिव सामान्यकरिणाम् । किं च, तीर्थकरानुकारमिच्छद्भिर्मठे निवसनमाधाकर्मिकादिपरिभोगस्तैला- 5 सभ्यङ्गोऽङ्गारशकटीसेवनं तृणपटीपरिधान कमण्डलुधारणं बहुसाधुमध्ये निवास छद्मस्थानां धर्मदेशनायाः करणं शिष्यशिष्या अतिथिदीक्षादिकं सर्वमविधेयं स्यात् , तच्च कुर्वन्ति । संविभाग___कम्बलस्य च वर्षासु बहिर्निगतानां तात्कालिकवृष्टावप्कायरक्षणमुपयोगः, बाल-वृद्ध-ग्लाननिमित्तं वर्षत्यपि जलधरे । व्रतस्वरूपम भिक्षायै निःसरतां कम्बलावृतदेहानां न तथाविधापकायविराधना, उच्चार-प्रस्रवणादिपीडितानां कम्बलावृतदेहानां गच्छतामपि न तथाविधा विराधना। छत्राद्याच्छादितानां कम्बलमन्तरेणापि गच्छतां को दोष इति चेत् , न, " छत्तस्स य ।। धारणढाए " [ दशवै० ३।४ ] इत्यागमेन छत्रस्य प्रतिषिद्धत्वात् । रजोहरणं पुनः साक्षाजीवरक्षार्थ प्रतिलेखनाकारित्वा १ सः [अहं] ब्रवीमि-येऽतीता येऽनागता ये च वर्तमानास्ते सर्वे सोपधिर्धमो देशितव्य इति कृत्वा एकं देवदूष्यमादाय निरक्रमिषुः निष्कामन्ति निष्कमिष्यन्ति वा ।। २ अईआ-खं.॥ ३ सोवहिधम्मो-मु.॥ ४ निक्खिमिंसु-शां. खं.। निखिमंसु-सं॥ ५ निक्खमंति-शां. । निक्खिमिति-खं. । ६ निक्खिमिस्संति-शां. खं. सं. ॥ ७ " तथा चागमः" इत्युल्लेखपुरस्सरं पाठोऽयं किञ्चिच्छब्दभेदेन आचाराङ्गसूत्रस्य नवमाध्ययने प्रथमोद्देशके द्वितीयगाथाया वृत्तौ शीलाङ्काचार्यैरपि उद्धृतः पृ० ३०१ ॥ Jain Education Inter ! For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy