________________
॥ ५०१॥
दुपयोगीति कस्तत्र विवादं कुर्यात् ? । मुखवस्त्रमपि सम्पातिमजीवरक्षणादुष्णमुखवातविराध्यमानबाह्यवायुकायजीवरक्षणान्मुखे । धूलिप्रवेशरक्षणाच्चोपयोगि। पीठ-फलकयोर्वर्षासु पनक-कुन्थ्वादिसंसक्तायां भुवि भूशयनस्य प्रतिषिद्धत्वाच्छयनासनादावुपयोगः । शय्या-संस्तारकयोश्च शीतोष्णकालयोः शयनादावुपयोगः । वसतिश्च निवासार्थ यतीनामत्यन्तोपकारिणी। यदाह--
"जो देइ उवस्सयं मुणिवराण णेगगुणजोगधारीणं । तेणं दिण्णा वत्थ-ऽन्न-पाण-सयणा-ऽऽसणविकप्पा ॥१॥ ज तत्थ ठिआण भवे सव्वेसि तेण तेसिमुवओगो। रक्खपरिपालणा वि अ, तो दिण्णा एव ते सव्वे ॥२॥
सीया-ऽऽयव-चोराणं दंसाणं तह य वाल-मसगाणं । रक्खंतो मुणिवसमे सुरलोगसुहं समञ्जिणइ ॥३॥" [ एवं यदन्यदप्यौधिकमोपग्रहिकं वा धर्मोपकरणं तत् साधूनां धारयतां न दोषः, तद्दातृणां तु सुतरां गुण एव ।
उपकरणमानं तु--
" जिणा वारसरूवा उ, थेरा चोद्दसरूविणो । अज्जाणं पण्णवीसं तु, अओ उड्ढं उपग्गहो ॥१॥" [ओघनि० ६७१] इत्याद्यागमादवगन्तव्यम् , इह तु ग्रन्थगौरवभयान प्रतन्यते ।
जोअदेइ-खं.। यो ददात्युपाश्रयं मुनिवरेभ्योऽनेकगुणयोगधारिभ्यः । तेन दत्ता वस्त्रा-ऽन्न-पान-शयना-ऽऽसनविकल्पाः॥ | यत् तत्र स्थितानां भवेत् सर्वेषां तेन तेषामुपयोगः। रक्षा परिपालनाऽपि च ततो दत्ता एव ते सर्वे ।। शीता-ऽऽतप-चौरेभ्यो
दशेभ्यो तथा च व्याल-मशकेभ्यः । रक्षन् मुनिवृषभान सुरलोकसुखं समर्जयति ॥ २ जिना द्वादशरूपाः, स्थविराः चतुर्दशरूपाः। सआर्याणां पञ्चविंशतिः, अत ऊर्ध्वमुपग्रहः ॥ ३ ०रूवाई-ओघ०। जिनानां “जिनकल्पिकानां द्वादश रूपाणि......स्थविराणां
चतुर्दश रूपाणि......, आर्याणां भिक्षुणीनां पञ्चविंशत्यवयव ओघतः......., अत ऊर्ध्वमुपग्रहः प्रमाणात् सर्वेषामेव य उपधिर्भवति स उपग्रहो वेदितव्यः” इति ओधनियुक्तिवृत्ती॥ .
“पत्तं १ पत्ताबंधो २ पायट्रवणं च ३ पायकेसरिया ४। पडलाई ५ रयत्ताणं ६ गुच्छओ ७ पायनिज्जोगो॥ ६६८॥ तिन्नेव य पच्छागा १० रयहरणं चेव ११ होई मुहपत्ती १२ । एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥ ६६९॥ एए चेव
For Private & Personal use only
॥५०१॥
Jain Education Inter
Srijainelibrary.org