SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ वृत्ति तृतीयः प्रकाशः श्लोकः ८७ | ॥ ५०२॥ अतिथिसंविभागव्रतस्वरूपम् स्वोपक्ष इह वृद्धोक्ता सामाचारी-श्रावकेण पोषधं पारयता नियमात साधुभ्यो दत्त्वा भोक्तव्यम् । कथम् ? यदा में भवति तदा आत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून निमन्त्रयते भिक्षां गृहीतेति ।। विभूषितं १ तुलना-पञ्चाशकवृ० पृ०२७। श्रावकप्रज्ञप्तिवृत्तिः हरिभद्रसूरिविरचिता] [गाथा ३२६] । धर्मसंग्रहवृत्तिः पृ० ९५ ॥ योगशास्त्रम् | "एत्थ सामाचारी-सावगेण पोसधं पारेतेण णियमा साधूणमदातुं ण पारेयब्वं, अन्नदा पुण अनियमो-दातुं वा पारेति, पारितो वा देइ त्ति । तम्हा पुव्वं साधूणं दातुं पच्छा पारेतब्वं, कधं?, जाधे देशकालो ताधे अप्पणो सरीरस्स विभूसं काउं साधुपडि लस्सयं गंतुं णिमंतेति-भिक्खं गेहध त्ति । साधूण का पडिवत्ती?, ताघे अण्णो पडलं अण्णो मुहणतयं अण्णो भाणं पडिलेहेति, हेमा अंतराइयदोसा ठविंतगदोसा य भविस्संति । सो जति पढमाए पोरुसीए णिमंतेति, अस्थि णमोकारसहिताइतो तो गेज्झति, अधव णत्थि ण गेज्झति, तं वहितव्वयं होति, जति घणं लगेजा ताधे गेज्झति, संचिक्खाविज्ञति, जो वा उग्घाडाए पोरिसीए पारेति पारणइत्तो अण्णो वा तस्स दिजति, पच्छा तेण सावगेण समगं गम्मति, संघाडगो वञ्चति, एगो ण वट्टति |पेसितुं, साधू पुरओ, सावगो मग्गतो। घरं णेऊण आसणेण उवणिमंतिजति, जति णिविटुगा तो लट्टयं, अध ण णिवेसंति तधा वि विणयो पउत्तो, ताधे भत्तं पाणं सयं चेव देति, भाणं धरेति भन्जा देति, अथवा ठितीओ अच्छति जाव दिण्णं, साधू वि |सावसेसं दवं गेण्हति, पच्छाकम्मपरिहरणट्टा, दातूण वंदित्तुं विसज्जेति, विसज्जेत्ता अणुगच्छति, पच्छा सयं भुंजति, जं च किर साधूण ण दिण्णं तं सावगेण ण भोतव्वं, जति पुण साधू णत्थि ताधे देसकालवेलाए दिसालोगो कातव्वो, विसुद्धभावेण चिंतियवं-जति साधुणो होता तो णित्थारितो होतो त्ति विभासा।" इति हरिभद्रसूरिविरचितायाम् आवश्यकसूत्रवृत्ती प्रत्याख्यानाध्ययने पृ० ८३७-८३८ । एतदेव आवश्यकचूर्णावपि क्वचित् किश्चिच्छब्दभेदेन वर्णितमस्ति पृ० ३०५-३०६॥ |दुवालस, मत्तग १३ अइरेग चोलपट्टो य १४। एसो चउद्दसविहो उवही पुण थेरकप्पम्मि ॥ ६७० ॥.........पत्तं १ पत्ताबंधोर पायट्रवणं च ३ पायकेसरिया४। पडलाई ५ रयत्ताणं च ६ गोच्छओ७ पायनिज्जोगो ॥ ६७७॥ तिन्नेव य पच्छागा १० रयहरणं चेव ११ होह मुहपत्ती १२। तत्तो य मत्तगो खलु ३३ चउदसमो कमढगो चेव १४ ॥ ६७५ ।। उग्गणंतग १५ पट्टो १६ अधोरुग १७ चलणिया य बोद्धव्वा १८। अभितर १९बाहिरियंसणियं २० तह कंचुगे चेव २१ ॥ ६७६ ॥ उक्कच्छिय २२ वेकच्छी २३ संघाडी चेव २४ खंधकरणी य २५ ॥ ओहोवहिम्मि एए अज्जाणं पन्नवीसं तु ॥ ६७७ ॥” इति ओघनिर्युक्तौ ॥ Jain Education Intem K w .jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy