________________
॥४९७॥
5
अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बल-प्रोञ्छनम् । वसति-फलकप्रख्यं मुख्यं चरित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः॥२॥" [ तथा"साहूण कप्पणिज्जं जं न वि दिन्नं कहिंचि किंचि तहिं । धीरा जंहुत्तकारी सुसावगा तं न भुंजंति ॥१॥ वसही-सयणा-ऽऽसण-भत्त-पाण-भेसज्ज-वत्थ-पाआई। जइ वि न पज्जत्तधणो थोवा वि हु थोवयं देइ ॥२॥"
[ उपदेशमाला गा० २३९-२४०] के वाचकमुख्यस्त्वाह"किश्चिच्छुद्धं कल्प्यमकलप्यं स्यात् स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं या भेषजाय वा ॥१॥ देशं कालं पुरुषमवस्थामुपयोगशुद्धिपरिणामान् । प्रसमीक्ष्य भवति कल्प्यं नैकान्तात् कल्पते कल्प्यम् ॥२॥" ।
[प्रशमरति०१४६-१४७] ननु यथा शास्त्रे आहारदातारः श्रूयन्ते न तथा वस्त्रादिदातारः, न च वस्त्रादिदानस्य फलं श्रूयते, तन्न वस्त्रादिदानं । युक्तम् । नैवम् । भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात् । यथा
१ साधूनां कल्पनीयं यद् नापि दत्तं कस्मिंश्चित् किञ्चित् तस्मिन् । धीरा यथोक्तकारिणः सुश्रावकाः तद् न भुञ्जते ॥ वसति-शयना-ऽऽसन-भक्त-पान-भैषज्य-वस्त्र-पात्रादि । यद्यपि न पर्याप्तधनः स्तोकादपि स्तोकं ददाति ॥ २०त्तगारी-खं. सं.॥ ३०पत्ताई-मु.। ०पत्ताई-इति उपदेशमालायाम् ॥ ४ थोवाउ वि थोवयं-खं. सं.। थोवाओ वि थोवयं-मु.॥ ५भैष०-शां.॥का ६ वस्त्रादेदानस्य-खं.॥
॥४९७ ।
For Private & Personal Use Only
1992
Jain Education Internatio
library.org