SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ननु द्विविधं त्रिविधेन सावधपत्याख्यानं सामायिकम् । तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिका तृतीयः भाव एव. तद्भङ्गजनितं च प्रायश्चित्तं विधेयं स्यात् , मनोदुअणिधानं चाशक्यपरिहारं मनसोऽनवस्थितत्वाद् । अतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी। यदाहुः-"अविधिकृताद् वरमकृतम्"[ ] इति । नैवम् , यतः सामायिक | प्रकाशः श्लोकः ११५ | द्विविधं त्रिविधेन प्रतिपन्नम् , तत्र च मनसा वाचा कायेन सावा न करोमि न कारयामीति षट् प्रत्याख्यानानि इत्येकतरप्रत्या - ॥५५८॥ ख्यानभङ्गेऽपि शेषसद्भावान्मिथ्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्चन सामायिकस्यात्यन्ताभावः। सर्वविरतिसामायिकेऽपि च 5 तथाऽभ्युपगतम्, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम् । किञ्च, सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचार देशविरतौ मनुष्ठानं भवति। यदाहु ह्या अपि-" अभ्यासो हि कर्मणां कौशलमावहति, न हि सकृन्निपातमात्रेणोदविन्दुरपि ग्राणि नवमव्रतानिम्नतामादधाति "[ ]। न चाविधिकृताद् वरमकृतमिति युक्तम् , असूयावचनत्वादस्य। यदाहः तिचाराः | "अविहिकया वरमकयं असूयवयणं भणन्ति समयण्णू। पायच्छित्तं जम्हा अकए गरुअं कए लहुअं ॥१॥"[ ] केचित्तु पोषधशालायां सामायिकमेकेनैव कार्य न बहुभिः, 'एंगे अवीए' [ ] इति वचनप्रामाण्या-11 दित्याहुः । नायमेकान्तो वचनान्तरस्याऽपि श्रवणात् । व्यवहारभाष्येऽप्युक्तम् १ तुलना-" प्रायश्चित्तमुक्तम्। यदाह-बीओ उ असमिओ मि त्ति कीस सहसा अगुत्तो वा” [ द्वितीयोऽ. तिचारः समित्यादिभङ्गरूपोऽनुतापेन शुद्धयतीत्यर्थः । इति न प्रतिपत्तरप्रतिपत्तिर्गरीयसीति"-धर्मविन्दुटीका पृ०४३-४४, पञ्चाशकवृत्तिः पृ० २४, धर्मसंग्रहवृत्तिः पृ० ११४ ॥ २ अविधिकृताद् वरमकृतमसूयावचनं भणन्ति समयज्ञाः । प्रायश्चित्तंक | यस्मादकृते गुरुकं कृते लघुकम् ॥ उद्धतेयं गाथा धर्मसंग्रहवृत्तौ पृ० ११४॥ ३ गुरुअं-मु.॥ ४ एके-सं. खं । एकः अद्वितीयः ! पञ्चाशकवृत्तावपि [ पृ० २४ ] उद्धृतमिदम् आगमवचनत्वेन ॥ Jain Education Inte FarPrivate & Personal use only Olvww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy