SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ॥ ५५७ ॥ Jain Education raleereidoere तथाऽनादरोऽनुत्साहः - प्रतिनियतवेलायां सामायिकस्याकरणम्, यथाकथञ्चिद्वा करणम्, करणान्तरमेव पारणं च । यदाहु:-- “ काऊण तक्खणं चिंअ पारेह करेइ वा जहिच्छाए । अणवडियसामइयं अणायराओ न तं सुद्धं ॥ १ ॥ [ श्रावकप्रज्ञप्तौ ३१७ ] । इति चतुर्थः ॥ ४ ॥ स्मृतौ स्मरणे सामायिकस्याऽनुपस्थापनं स्मृत्यनुपस्थानम्, 'सामायिकं मया कर्त्तव्यं न कर्तव्यम्' इति वा 'सामायिकं मया कृतं न कृतम्' इति वा प्रवलममादाद्यदा न स्मरति तदा अतिचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य । यदाहु:"नँ सरह पमायजुत्तो जो सामइयं कया य कायव्वं । aarai a तस्स हु कयं पि विहलं तयं नेयं ॥ १ ॥ [ श्रावकप्रज्ञप्तौ ३१६, सम्बोधप्रकरणे ७ ११० गा० १२२६] काय दुष्प्रणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुतोऽभाव एवोक्तः, अतिचारश्च मालिन्यरूप एव भवतीति कथं सामायिकाभावे स भवेत् ? अतो भङ्गा एवैते नातिचारा "इति । उच्यते - अनाभोगतोऽतिचारत्वम् । १०करणं प्रबलप्रमादादिदोषात् करणानन्तरमेव- मु. ॥ २ कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया । अनवस्थित| सामायिकम् अनादराद् न तच्छुद्धम् ॥ गाथेयं पञ्चाशकवृत्तौ [पृ० २४, ] नवपदप्रकरणवृहद्वत्तौ [पृ० २६२,], प्रवचनसारोद्वारवृत्ती [go] ७८ ], धर्मसंग्रहवृत्तौ [ पृ० ११४ ] चापि उद्धृता ॥ ३ चिय-खं. ॥ ४ सामाइयं-सं. मु. ॥ ५०स्थानं सामायिकस्यानुपस्थापनं खं ।। ६' स्मृत्यनुपस्थानं नास्ति सं. मु. विना ॥ ७ न स्मरति प्रमादयुक्तो यः सामायिकं कदा च कर्तव्यम् । कृतमकृतं वा तस्य हु कृतमपि विफलं तकं ज्ञेयम् ॥ उद्धतेयं गाथा पञ्चाशकवृत्तौ [ पृ० २३], नवपदप्रकरणवृहद्वृत्तौ [ १० २६२ ], प्रवचनसारोद्वारवृत्ती [ पृ० ७८ ], धर्मसंग्रहवृत्ती [ पृ० ११४] च । ८ सामाइयं-सं. खं. मु. ॥ ९ तुलना-धर्मविन्दुटीका पृ० ४३, पञ्चाशकवृत्तिः पृ० २४, धर्मसंग्रहवृत्तिः पृ० ११४ ॥ १० इति चेत्-मु. ॥ For Private & Personal Use Only Balaeededaradaaerosenee०००००० 5 10 ॥ ५५७ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy