________________
॥ ५५९ ॥
Jain Education Inte
46
रोयसुयाई पंच वि पोसहसालाइ संमिलिआ " [
इत्यलं प्रसङ्गेन ॥ ११५ ॥
एते पञ्चातिचाराः सामायिकत्रते उक्ताः, इदानीं देशावकाशिकवतातिचारानाह
प्रेष्यप्रयोगानयने पुद्गलक्षेपणं तथा ।
शब्द-रूपानुपातौ च व्रते देशावकाशिके ।। ११६ ॥
] ।
दिग्वतविशेष एवं देशावकाशिकत्रतम्, इयांस्तु विशेषः -- दिग्वतं यावञ्जीवं संवत्सर- चतुर्मासीपरिमाणं वा, देशावकाशिकं तु दिवस - प्रहर- मुहूर्तादिपरिमाणम् । तस्य च पञ्चातिचाराः । तद्यथा-
teressदेश्यस्यै प्रयोगो विवक्षितक्षेत्राद्वहिः प्रयोजनाय व्यापारणम्, स्वयं गमने हि व्रतभङ्गः स्यादिति प्रेष्य| प्रयोगः । देशावकाशिकवतं हि मा भूद् गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण गृह्यते स तु स्वयं कृतोऽन्येन कारित इति न कश्चित् फले विशेषः प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः परस्य पुनरनिपुणत्वादीय समित्यभावे दोष इति प्रथमोऽतिचारः १ ।
१ राजसुतादयः पञ्चापि पोषधशालायां संमिलिताः ॥ उद्धृतमिदं पञ्चाशकत्तौ पृ० २४ ॥ २ प्रेष्यस्य दासस्य खं. ॥ ३ तुलना-धर्मविन्दुटीका पृ० ४४, पञ्चाशकवृत्तिः पृ० २४ - २५, धर्मसंग्रहवृत्तिः पृ० ११५, प्रवचनसारोद्धारवृत्तिः पृ० ७८-७९, | नवपदप्रकरणवृहद्वत्तिः पृ० २६९ ॥
For Private & Personal Use Only
10
॥ ५५९ ॥ www.jainelibrary.org