SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ७१७॥ SHOHIBIGISTEHETISHHHHETRICIRCHCHCHHAHEHEREKHA सूरे उग्गए अंभत्तद्वं पञ्चक्खाइ चउब्विहं पि आहारं असणं पाणं खाइमं साइम अन्नत्थणाभोगेणं सहसागारेण पारि-19 डावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं बोसिरह।। जा सूर उद्गते सूर्योद्मादारभ्य, अनेन च भोजनानन्तरं प्रत्याख्यानस्य निषेध इत्याह । भक्तेन भोजनेनार्थः प्रयोजन भक्तार्थः, न भक्तार्थोऽभक्तार्थः, अथवा न विद्यते भक्तार्थो यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास इत्यर्थः । आकाराः पूर्ववत् । नवरं पारिष्ठापनिकाकारे विशेषः। यदि त्रिविधाहारस्य प्रत्याख्याति तदा पारिष्ठापनिक कल्पते, यदि तु चतुर्विधाहारस्य प्रत्याख्याति पानकं च नास्ति तदा न कल्पते, पानके तद्वरिते कल्पते। वोसिरह इति भक्तार्थमशनादि च व्युत्सृजति । अथ पानकम् । तत्र पौरुषी-पूर्वार्धंकाशनकस्थाना-ऽऽचामाम्ला-ऽभक्तार्थपत्याख्याने त्सर्गतश्चतुर्विधाहारस्य प्रत्याख्यानं न्याय्यम् । यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानकमाश्रित्य पडाकारा भवन्ति, यत् सूत्रम् पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बॅहलेण वा ससित्थेण वा असित्थेण वा वोसिरह । इह 'अन्यत्र' इत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वात् लेवाडेण वेति कृतलेपाद् वा पिच्छिलत्वेन भाजनादीनामुप- 10 लेपकारकात् खजूरादिपानकादन्यत्र, तद् वर्जयित्वेत्यर्थः। त्रिविधाहारं 'व्युत्सृजति' इति योगः। वाशब्दोऽलेपकृतपानका-है। १ अब्भत?-मु.॥ २ भक्तार्थो अस्मिन्-सं. संपू.। “भक्तार्थो यस्मिन्" इति प्रवचनसारोद्धारवृत्तौ पृ० १२९, धर्मसंग्रहवृत्ती च पृ० १८९॥ ३ तु-नास्ति शां.॥ ४ च-नास्ति खं. ॥ "अशनादि वस्तु व्युत्सृजति" इति प्रवचनसारोद्धारवृत्तौ पृ० १२९ ॥ ७॥ ५ बहुलेण-मु.॥ ६ पिच्छल-ख. संपू. विना। पिच्छिल-धर्मसंग्रहवृत्ती पृ० १८९॥ звонкревююююююююююююююююююю Jain Education Inter For Private & Personal use only 23/ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy