________________
स्वोपक्ष
वृत्तिविभूषितं पोगशास्त्रम्
॥७१६॥
CHECCHEHCHECHEHCHCHCHCHCHCHCHEMICCTCURRCHCHRISHISHEME
है। लेवालेवेणं, लेपो भोजनभाजनस्य विकृत्या तीमनादिना वाऽऽचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्तता, अलेपो तृतीयः विकृत्यादिना लिप्तपूर्वस्य भोजनभाजनस्यैव हस्तादिना संलेखनतोऽलिप्तता, लेपश्चालेपश्च लेपालेपम् , तस्मादन्यत्र, भाजने
प्रकाशः विकृत्याद्यवयवसद्भावेऽपि न भङ्ग इत्यर्थः ।।
कश्लोकः १२९ | उक्खित्तविवेगेणं, शुष्कौदनादिभक्ते पतितपूर्वस्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्यस्योत्क्षिप्तस्यो- ॥ ७२६॥
तस्य विवेको निःशेषतया त्याग उत्क्षिप्तविवेक उत्क्षिप्तत्याग इत्यर्थः, तस्मादन्यत्र, भोक्तव्यद्रव्यस्याभोक्तव्यद्रव्यस्पर्शेनापि । न भङ्ग इति भावः । यत्तूत्क्षेप्तुं न शक्यं तस्य भोजने भङ्गः ।
गिहत्थसंसटेणं, गृहस्थस्य भक्तदायकस्य संबन्धि करोटिकादिभाजनं विकृत्यादिद्रव्येणोपलिप्तं गृहस्थसंसृष्टम् , प्रत्याख्यानततोऽन्यत्र । विकृत्यादिसंसृष्टभाजनेन हि दीयमानभक्तमकल्प्यद्रव्यावयवमित्रं भवति, न च तद् भुञ्जानस्यापि भङ्गः, यद्य- स्वरूपम् कल्प्यद्रव्यरसो बहु न ज्ञायते। वोसिरइ इति अनाचामाम्ल व्युत्सृजति ।
अथाभक्तार्थप्रत्याख्यानम् । तत्र पञ्चाकाराः, यत् सूत्रम्१ अलेपो-नास्ति सं. खं.॥ धर्मसंग्रहवृत्तौ [पृ० १८८] वर्तते॥ २ अनाचामाम्लं चतुर्विधाहारं च ब्युत्सृजति-मु. धर्म संग्रहवृत्तौ च पृ० १८८॥ कुल्माषाः सक्तवश्चेति, ओदनमधिकृत्य कुल्माषान् सक्तूंश्चेति"-इति आवश्यकसूत्रस्य हारिभद्रयां वृत्ती पृ० ८५४-८५५ ॥ “आयाममवश्रावणम्, अम्लं च सौवीरकम्, ते एव प्रायेण व्यञ्जने यत्र भोजने ओदन-कुल्माष-सक्तुप्रभृतिके तदायामाम्लं समयभाषयोच्यते । तद्गतं प्रत्याख्यानमपि तदेवेति" इति पञ्चाशकवृत्तौ पृ०९३ ॥
For Private & Personal Use Only
HEREINSTEISHEKSHCISHCHEHENSITIENCREAKHEREHEKSHCHEICHE
Jain Education in
swww.jainelibrary.org