________________
॥ ७१५॥
HIMSHISIKHISHCHCHHEMERRIEREMIEREHERRIEREHEMREHEHORE
अथैकस्थानकम । तत्र सप्ताकाराः। अत्र सूत्रम्'एकट्ठाणं पञ्चक्खाइ' इत्यायेकाशनवत आकुञ्चनप्रसारणाकारवर्जम् ।
एकमद्वितीयं स्थानमङ्गविन्यासरूपं यत्र तदेकस्थानं प्रत्याख्यानम् । यद् यथा भोजनकालेऽङ्गोपाङ्गं स्थापित तस्मिंस्तथास्थित एव भोक्तव्यम् । मुखस्य पाणेश्वाशक्यपरिहारत्वाञ्चलनं न प्रतिषिद्धम् । आकुञ्चनप्रसारणाकारवर्जनं] चैकाशनतो भेदज्ञापनार्थम् , अन्यथैकाशनमेव स्यात् ।
अथाचामाम्लम् । तत्राष्टावाकाराः । अत्र सूत्रम्
आयंबिलं पचक्खाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं उक्खित्तविवेगेणं गिहत्थसंसद्वेणं पारिद्वावणिआगारणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरह । ___आचामोऽवस्रावणम् , अम्लं चतुर्थो रसः, ते एव प्रायेण व्यञ्जने यत्र भोजने ओदन-कुल्माप-सक्तुप्रभृतिके तदाचामाम्लं समयभाषयोच्यते, तत प्रत्याख्याति-आचामाम्लपत्याख्यानं करोतीत्यर्थः। आद्यावन्त्याश्च त्रय आकाराः पूर्ववत । का
१०वश्रावणम्-सं. खं.॥ २ एते च प्रायेण-मु.॥ तुला-"इयाणिं आयंबिलं, ताव न जाणामो कि आयंबिलं किं अणार्यबिलं च भवति! आयंबिलमिति तस्स गोण्णं नाम, अह समयक्कतं? आयामेणं आंबिलेण य आहारो कीरति तम्हा आयंबिलं ति गोणं नाम, तं तिविह-ओदणं कुम्मासा सत्तुगा" इति आवश्यकचूर्णी प्रत्याख्यानाध्ययने पृ० ३१७। “गोनं नामं तिविहं ओअण कुम्मास सत्तुआ चेव। इक्किक्कं पि य तिविहं जहन्नयं मज्झिमुक्कोस ॥ [आवश्यकनियुक्तौ १६०३], आयामाम्ल मिति गोण्णं नाम, आयामः-अवशायनम् , आम्ले-चतुर्थरसम् , ताभ्यां निर्वृत्तं आयामाम्लम् , इदं चोपाधिभेदात् त्रिविधं भवति-ओदनः
॥ ७१५॥
Jain Education Inter
For Private & Personal Use Only
Faujainelibrary.org