SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ स्वोपવૃત્તિ સહિત योगશાન્સને सोऽहं सैव तनुस्तदेव च वयः तद् वैभवं तद् बलं सैवेयं भुनमण्डली सपटिमा तद् धैर्यौर्य च तत् । 'हा हा च क्य सविक्रमा सुरजय श्रीवंदेतादोच्छण ( वन्दिता दोःश्रमात् ? ? ) 'क्वायन्यनुष (चानुज ?)तोऽधुना परिभवः धिग् धिग विधेविकृतम् ।। अत्रान्तरे तक्षशिलाधिराजे मुश्लिष्टवर्णा गुणगुम्फभाजः । माला करेभ्यः स्तुतयो मुखेभ्यः समं निपेतुत्रि(स्त्रि)दिवाश्रयाणाम् ॥ इह विश्वेऽपि यस्याज्ञा विस्फुर(ट)न्ती न वीक्ष्यते । स विश्व क्शमानेतुं मा(ना)रभेतातिसाहसम् ॥ चक्रे विधौ पर कृतोवलता(?)नितान्तकर्षत्परःशतमहीपतिगर्भपातः । येनेह चण्डविधिदण्डहतः स एप एरण्डतांडित ह हा मम बाहुदण्डः ॥ __ हा हा यक्व याने भगत या२ अक्षरे। मी वयाय 2. २ श्री वंदेतादोच्छण मावा और अक्षरे मी वयाय छे. 3 क्यायन्यनुवतोऽधुना माने भगता पाय अक्षरे साडी वयाय . ४ माडी मे असरना स्थाने प्रतिभा आहवाने सीधे एरं तां मेट वयाय छे. | દ્વિતીય #વિભાગની પ્રસ્તાવના [४ ] Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy