________________
वृत्ति
स्वोपक्षतथा क्षेत्रस्य पूर्वादिदेशस्य दिग्व्रतविषयस्य ह्रस्वस्य सतः वृद्धिर्वर्धनं पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीघींकरणं
तृतीयः क्षेत्रवृद्धिरिति पञ्चमोऽतिचारः । तथाहि-केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम् , स चोत्पन्नप्रयोजन विभूषित
प्रकाशः एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्य अन्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वय
श्लोकः ९७ योगशास्त्रम् की
रूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति । यदि चानाभोगात् क्षेत्रपरिमाणमति॥५४०॥ क्रान्तो भवति तदा निवर्तितव्यं, ज्ञाते वा न गन्तव्यम् , अन्योऽपि न विसर्जनीयः । अथानाज्ञया कोऽपि गतो भवेत् तदा ।
यत् तेन लब्धं स्वयं वा विस्मृतितो गतेन लब्धं तत् परिहर्तव्यम् ॥ ९६ ॥ __ अथ द्वितीयगुणव्रतस्य भोगोपभोगमानरूपस्यातिचारानाह
देशविरतौ
भोजनमासचित्तस्तेन सम्बद्धः सम्मिश्रोऽभिषवस्तथा ।
काश्रित्य दुष्पक्काहार इत्येते भोगोपभोगमानगाः ॥ ९७ ॥
सप्तमवता१ तुलना-धर्मबिन्दुटीका पृ० ४१, पञ्चाशकवृत्तिः पृ० १८, धर्मसंग्रवृत्तिः पृ० १०८, प्रवचनसारोद्धारवृत्तिः पृ०७६, नवपद- तिचाराः प्रकरणबृहद्वृत्तिः पृ० १९३॥ २ अन्यस्यां दिशि तु दशोत्तरयोजनशतं-मु.॥ ३ यदि वाना-मु.॥ 'यदि च स्मृत्यन्तर्धात् परिमाणमतिक्रान्तो भवेत् तदा ज्ञाते निवर्तितव्यं परतश्च न गन्तव्यम्-धर्मबिन्दुटीका पृ० ४१॥ ४ाते वा न गन्तव्यम्नास्ति सं. ॥ ५ सन्मिश्री-सं. मु.॥ अत्रेदं बोध्यम्-“भोयणओ समणोवासएणं पंच अइयारा जाणियध्वा न समायरियव्वा, के |तंजहा-सचित्ताहारे १, सचित्तपडिबद्धाहारे २, अप्पउलिओसहिभक्खणया ३, दुप्पउलिओसहिभक्खणया ४, तुच्छोसहिभक्खणया ५” इति उपासकदशाङ्गे। आवश्यकसूत्र-पञ्चाशकादौ पत एव पश्चातिचारा निर्दिष्टाः। 'सचित्त-सम्बद्ध-सम्मिश्रा-ऽभिषवदुष्पक्वाहाराः' [७/३] इति तत्त्वार्थसूत्रे। धर्मबिन्दु-योगशास्त्र-धर्मसंग्रहादौ तु एते पञ्च निर्दिष्टाः ॥ 'अपक्वौषधभक्षणत्वम् , इदं प्रतीतम् , सचित्तसंमिश्राहार इति वा पाठान्तरम्' इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ८२८॥
RRRRRREHEHECHAHERICHEHEARCHEREHEREHERECENS
Jain Education Inter
For Private & Personal Use Only
2
ww.jainelibrary.org