SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ९०० ॥ Jain Education Inter alalalarial तथा- आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः । यन्महीं स प्रभावोऽयं ध्रुवं धर्मस्य केवलः ॥ ९६ ॥ स्पष्टः । अत्रानर्थपरिहारोऽर्थप्राप्तिश्च फलम् ॥ ९६ ॥ इदानीं साधारणस्य धर्मस्य साधारणं फलमाह न ज्वलत्यनलस्तिर्यग् यदूर्ध्वं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ॥ ९७ ॥ स्पष्टः। मिथ्यादृशोऽप्याहुः- “ अग्नेरूर्ध्वज्वलनं, वायोस्तिर्यक् पवनमदृष्टकारितम् " [वैशे० ५।२।१४] इति ॥ ९७ ॥ तथा निरालम्बा निराधारा विश्वाधारो वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यद् न कारणम् ॥ ९८ ॥ १ “अग्नेरूर्ध्वज्वलनं वायोश्च तिर्यक् पवनमणु-मनसोश्चाद्यं कर्मेत्यदृष्टकारितानि” इति वैशेषिकदर्शने सूत्रपाठः ॥ For Private & Personal Use Only eeeee8888 चतुर्थः प्रकाशः श्लोकाः ९६-९७-९८ ॥ ९०० ॥ 5 धर्मस्वाख्या तताभाव नायां धर्म माहात्म्य वर्णनम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy