________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ९०० ॥
Jain Education Inter
alalalarial
तथा-
आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः । यन्महीं स प्रभावोऽयं ध्रुवं धर्मस्य केवलः ॥ ९६ ॥
स्पष्टः । अत्रानर्थपरिहारोऽर्थप्राप्तिश्च फलम् ॥ ९६ ॥
इदानीं साधारणस्य धर्मस्य साधारणं फलमाह
न ज्वलत्यनलस्तिर्यग् यदूर्ध्वं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् ॥ ९७ ॥
स्पष्टः। मिथ्यादृशोऽप्याहुः- “ अग्नेरूर्ध्वज्वलनं, वायोस्तिर्यक् पवनमदृष्टकारितम् " [वैशे० ५।२।१४] इति ॥ ९७ ॥
तथा
निरालम्बा निराधारा विश्वाधारो वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यद् न कारणम् ॥ ९८ ॥
१ “अग्नेरूर्ध्वज्वलनं वायोश्च तिर्यक् पवनमणु-मनसोश्चाद्यं कर्मेत्यदृष्टकारितानि” इति वैशेषिकदर्शने सूत्रपाठः ॥
For Private & Personal Use Only
eeeee8888
चतुर्थः
प्रकाशः
श्लोकाः
९६-९७-९८
॥ ९०० ॥
5
धर्मस्वाख्या
तताभाव
नायां धर्म
माहात्म्य
वर्णनम्
10
www.jainelibrary.org