SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ अथास्य धर्मस्य माहात्म्यमाह धर्मप्रभावतः कल्पद्रमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् ॥ ९४ ॥ REHCHEMEHEHREMEHCHEHRIGHEHEHREICHETACHEHRTCHRCH कल्पद्रुमः कल्पवृक्षः, आदिशब्दाचिन्तामण्यादयः परिगृह्यन्ते, ते वनस्पतिरूपा उपलरूपाश्च धर्मवद्भयः सुषमादिकालभाविभ्योऽभीष्टफलदायिनो भवन्ति । ते एव च धर्महीनानां दुःपमादिकालभाविनाम् , आस्तामभीष्टं न ददति, गोचरेऽपि न । भवन्ति। अत्रार्थप्राप्तिः फलम् ॥ ९४ ॥ तथा-- अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् । सदा सविधवत्येकबन्धुर्धर्मोऽतिवत्सलः ॥ ९५॥ स्पष्टः। अत्रानर्थपरिहारः फलम् ॥ ९५ ॥ १ च-नास्ति संपू. मु.॥ ८९९॥ Jain Education Interna For Private & Personal Use Only v.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy