________________
अथास्य धर्मस्य माहात्म्यमाह
धर्मप्रभावतः कल्पद्रमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् ॥ ९४ ॥
REHCHEMEHEHREMEHCHEHRIGHEHEHREICHETACHEHRTCHRCH
कल्पद्रुमः कल्पवृक्षः, आदिशब्दाचिन्तामण्यादयः परिगृह्यन्ते, ते वनस्पतिरूपा उपलरूपाश्च धर्मवद्भयः सुषमादिकालभाविभ्योऽभीष्टफलदायिनो भवन्ति । ते एव च धर्महीनानां दुःपमादिकालभाविनाम् , आस्तामभीष्टं न ददति, गोचरेऽपि न । भवन्ति। अत्रार्थप्राप्तिः फलम् ॥ ९४ ॥
तथा--
अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् ।
सदा सविधवत्येकबन्धुर्धर्मोऽतिवत्सलः ॥ ९५॥ स्पष्टः। अत्रानर्थपरिहारः फलम् ॥ ९५ ॥ १ च-नास्ति संपू. मु.॥
८९९॥
Jain Education Interna
For Private & Personal Use Only
v.jainelibrary.org