________________
स्वोपज्ञ
वृत्तिविभूषितं
योगशास्त्रम्
॥ ८९८ ॥
Jain Education Inter
“ मायाशीलः पुरुषो यद्यपि न करोति काञ्चदपराधम् ।
"
सर्प इवाविश्वास्यो भवति तथाह्या (प्या)त्मदोपहतः ॥ १ ॥ [प्रशमरतौ २८ ]
| इति मायाप्रतिपक्षभूता ऋजुता ।
अथ मुक्तिः । सा च बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः । लोभाभिभूतो हि क्रोध-मान-माया| हिंसा नृत- स्तेयाऽब्रह्म-परिग्रहदोषजालेनोपंचीयते, यदाह-
“ सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य ।
लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ! ॥ १ ॥ " [प्रशमरतौ ३० ]
इति लोभपरिहाररूपा निर्भयत्व - स्वपरहितात्मप्रवृत्तिमत्त्व - ममत्वाभाव- निस्सङ्गताऽपरद्रोहकत्वादिगुणयुक्ता रजोहरणादिकेष्व|प्युपकरणेष्वनभिष्वङ्गस्वभावा मुक्तिः । इति दशविधो धर्मः ।
तु संयम सूनृत शौच-ब्रह्म- किश्चनतानां महात्रतेषु क्षमा मार्दवाऽऽर्जव मुक्तीनां संवरप्रकरणे, तपसश्च संवरनिर्जराहेतुत्वेनोक्तत्वाद् धर्मप्रतिपादनप्रकरणे पुनरुक्तत्वमेव । उच्यते-नात्र संयमादीनां पुनर्भणनं प्रकृतम्, किन्तु संयमादिदशविधधर्मप्रतिपादनप्रकारेण भगवतामर्हतां स्वाख्यातधर्मत्वानुप्रेक्षणमेव इति धर्माणां गुणभावेन तदाख्यातॄणां भगवता - मनुप्रेक्षानिमित्तं स्तुतिरिति सर्वं समञ्जसम् ॥ ९३ ॥
१ ०पधीयते-खं. ॥ २ दोषान्तर० - संपू. ॥
For Private & Personal Use Only
चतुर्थः
प्रकाशः
श्लोक : ९३
॥ ८९८ ॥
5
धर्मस्वाख्या. तताभाव
नायां दश
| विधयति
| धर्मवर्णनम्
10
www.jainelibrary.org