________________
॥ ९०९ ॥
Jain Education
Keteldieretet
निरालम्बा आलम्बनस्य रज्ज्वादेरभावात्, निराधारा आधारस्य शेष - कूर्म - वराह - दिक् कुञ्जरादेः प्रमाणानुपपन्नत्वेनाभावात्, विश्वस्य चराचरभेदस्य जगत आधारः, वसुन्धरा पृथ्वी यदवतिष्ठते, नाधः पतति, तत्र धर्मान्यद् न कारणम्, | अन्वयव्यतिरेकाभ्यामन्यस्य कस्यचिदवस्थानहेतोरभावात् ॥ ९८ ॥
तथा-
सूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे ।
उदयेते जगत्यस्मिन् नूनं धर्मस्य शासनात् ॥ ९९ ॥
स्पष्टः ।। ९९ ।। तथा-
अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथ धर्मो विश्वैकवत्सलः ॥ १०० ॥
अन्धूनां बन्धुरहितानामसौ धर्मो बन्धुः बन्धुकार्यस्य विपदुत्तारणादेः करणात् । असखीनां मित्ररहितानामसौ सखा, प्रीत्युत्पादकत्वात् । अनाथानामस्वामिकानामसौ नाथः, योगक्षेमकारित्वात्, यदाह -- " योगक्षेमकृद् नाथः " [[ ललितविस्तरा ] इति । अत्र हेतुः - विश्वैकवत्सलः । वत्सं लाति स्नेहेनादत्ते वत्सला गौः, तद्वत् सकलजगत्प्रीतिहेतुत्वाद् धर्मोऽपि वत्सलः ॥ १०० ॥
anal
For Private & Personal Use Only
10
॥ ९०९ ॥
www.jainelibrary.org