SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ ॥९२५॥ सेयविया वि य नयरी केअयअद्धं च २६ आरिअं भणिअं । जत्थोप्पत्ति जिणाणं चक्कीणं राम-कण्हाणं ॥६॥ शक-यवनादयस्तु म्लेच्छाः । तद्यथा संग-जवण-सबर-बब्बर-काय-मुरुडोड-गोड-पक्कणया। अरवाग-हूण-रोमस-पारस-खस खासिआ चेव ॥ १ ॥ डुम्बिलिअ-उस-बुक्कस भिल्लंघ-पुलिंद-कुंच-भमररुआ। कुंचा य चीण-चंचुअ-मालव-दमिला कुलक्खा य ॥ २ ॥ केकय किराय हेयमुह गयमुह तह तुरग-मेंढगमुहा य । हयकण्णा गयकण्णा अण्णे अ अणारिआ बहवे ॥३॥ १ सेअविआ-शां.। सेअवीआ-हे.॥ २ जत्थोपत्ति-संपू. हे.॥ ३ इमाश्चतस्रो गाथाः सूत्रकृताङ्गवृत्तौ पृ० १२३, २७७] अपि उद्धताः। प्रवचनसारोद्धारेऽपि [गा० १५८३-१५८६] संगृहीताः। “शकाः यवनाः शबराः बर्बराः कायाः मुरुण्डाः उड्डा: गौडाः पक्कणगाः अरवागाः हणाः रोमकाः पारसाः खसाः खासिकाः दुम्बिलकाः लकुशाः बोकसाः बोक्कशाः भिल्लाः अन्ध्राः पुलिन्द्राः कुञ्चाः भ्रमररुचाः कोर्पकाः चीनाः चञ्चुकाः मालवा द्रविडाः कुलाघोंः केकयाः किराताः हयमुखाः खरमुखाः गजमुखाः |तुरङ्गमुखाः मिण्ढकमुखाः हयकर्णा गजकर्णाश्चेत्येते देशा अनार्याः " " अपरेऽपि एवंप्रकारा बहवोऽनार्या देशाः प्रश्नव्याकर WATCHCHHETRIEVEMEHEREHEHENRICHEICHERRICHEHEHEHRTEHRIST ॥९२५॥ Jain Education Inteze For Private & Personal Use Only |www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy