________________
चतुर्थः
वृत्ति
लोक
स्वोपज्ञ
पावा य चंडकम्मा अणारिआ निधिणा निरणुतावा । धम्मो त्ति अक्खराइं जत्थ न नजंति सिविणे वि ॥ ४ ॥
प्रकाशः विभूषितं
श्लोकः १०५ योगशास्त्रम् तथाऽन्तरद्वीपजा अपि म्लेच्छाः। अन्तरद्वीपाच षट्पञ्चाशत् । तद्यथा--
॥९२६॥ हिमवतः प्राग्भागे पश्चाद्भागे च विदिक्षु पूर्वोत्तरादिकासु चतसृषु त्रीणि योजनशतानि लवणजलधिमवगाह्य पूर्वोत्तरस्यां । ॥ ९२६॥
दिशि योजनशतत्रयायामविष्कम्भः प्रथमोऽन्तरद्वीपः एकोरुकाभिधानः स्थितः, स चैकोरुकपुरुषाणामधिवासः, द्वीपनामतश्च । पुरुषनामानि, पुरुषास्तु सर्वाङ्गोपाङ्गसुन्दरा नैकोरुका एव, एवं शेषा अपि । दक्षिणपूर्वस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भ आभाषिकपुरुषाधिवासः आभाषिकोऽन्तरद्वीपः। तथा दक्षिणापरस्यां त्रीणि योजन
भावनायां
तिर्यग्लोक१ पाव य चंडदंडा-खं.। पावा य चंडकम्मा-मु.॥ २ निरणुकंपा-शां. खं. हे.॥ ३ सुविणे वि न नजए ताण-मु.॥
स्वरूपम् ४ सुविणे वि-खं.॥ ५ वासः प्रथम आभा०-मु.॥ हणादिग्रन्थोक्ता विज्ञेयाः । ... एते सर्वेऽप्यनार्यदेशाः पापाः ......" चण्डं कोपोत्कटतया रौद्राभिधानरसविशेषप्रवर्तितत्वा
दतिरौद्रं कर्म समाचरणं येषां ते चण्डकर्माणः . .. निघृणाः ...."निरनुतापिनः ." येषु धर्म इत्यक्षराणि स्वप्नेऽपि सर्वथा न शायन्ते" इति सिद्धसेनसूरिविरचितायां प्रवचनसारोद्धारवृत्ती॥ ४ मुरंडो-संपू०॥ ५ रोमय-शां. । गोमय-शां.॥ ६ डुविलिअ-संपू.॥ ७०रुअं-शां. ॥ ८ कापोअ चीण-मु.॥ ९ दविडा-मु.॥ १० कुलत्था-मु.॥ 'क्खा' इत्यस्य अधस्तात् | |'ग्या' इति हे० मध्ये लिखितमस्ति॥ ११ केकय-खं. संपू. हे.॥ १२ हयमुह खरमुह गयतुरगमढपमुहा य । -मु.॥ १३ अन्ने है य अ अणा-मु.॥
Jain Education Intel
For Private & Personal Use Only
Hirww.jainelibrary.org