________________
| चतुर्थः
प्रकाशः श्लोकः १०५ ॥९२४॥
लोकभावनायां तिर्यग्लोकस्वरूपम्
स्वोपश- वर्णितानिवृत्ति
"द्विधाऽऽय-म्लेच्छभेदात् ते, तत्रार्याः षड्डिधा इह । क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाविभेदतः ॥ ६६४ ।। विभूषितं
क्षेत्रार्याः पञ्चदशसु जायन्ते कर्मभूमिषु। तत्रेह भारते सार्धपञ्चविंशतिदेशजाः ॥ ६६५॥ योगशास्त्रम्
ते चार्यदेशा नगरैरुपलक्ष्या इमे यथा। राजगृहेण मगधा अङ्गदेशस्तु चम्पया ॥६६६॥ ॥९२४॥
वङ्गाः पुनस्ताम्रलिप्त्या, वाराणस्या च काशयः। काञ्चनपुर्या कलिङ्गाः, साकेतेन च कोसलाः ॥६६७॥ कुरवो गजपुरेण, शौर्येण च कुशार्तकाः। काम्पील्येन च पश्चाला अहिच्छत्रेण जाङ्गलाः ॥६६८॥ विदेहास्तु मिथिलया, द्वारवत्या सुराष्ट्रकाः। वत्साश्च कौशाम्बीपुर्या, मलया भद्रिलेन तु ॥ ६६९ ॥ नान्दीपुरेण सन्दर्भा वरुणाः पुनरच्छ्या । चैराटेन पुनर्मत्स्याः , शुक्तिमत्या च चेदयः ॥ ६७० ॥ दशार्णा मृत्तिकावत्या, वीतभयेन सिन्धवः। सौवीरास्तु मथुरया, सूरसेनास्तु पापया ॥ ६७१ ।। भङ्गया मासपुरीवर्ताः, श्रावस्त्या च कुणालकाः। कोटीवर्षेण लाटाश्च श्वेतव्या केतकार्धकम् ॥ ६७२ ॥ आर्यदेशा अमी एभिनगरैरुपलक्षिताः। तीर्थकच्चक्रभृत्-कृष्ण-बलानां जन्म येषु हि ॥ ६७३॥ म्लेच्छास्तु शाका यवनाः शबरा बर्बरा अपि। काया मुरुण्डा उड्राश्च गोड्राः पक्वणका अपि ।। ६७९ ॥ अरपाकाश्च एणाश्च, रोमकाः पारसा अपि। खसाश्च खासिका डोम्बिलिकाश्च लकुसा अपि ॥ ६८०।। भिल्ला अन्ध्रा बुक्कसाश्च पुलिन्दाः क्रीञ्चका अपि। भ्रमररूताः कुश्चाश्च, चीन-चञ्चुक-मालवाः ।। ६८१॥ द्रविडाश्च कुलक्षाश्च, किराताः कैकया अपि। हयमुखा गजमुखास्तुरगा-जमुखा अपि ॥ ६८२॥
हयकर्णा गजकर्णा अनार्या अपरेऽपि हि। मां येषु न जानन्ति धर्म इत्यक्षराण्यपि ।। ६८३॥" १२ तामलत्ति-मु. विना ।। ३ ०रसि-खं. संपू. हे.॥ ४ चेअ-शां. सं. पू.॥
Jain Education Inter
For Private & Personal Use Only
22ww.jainelibrary.org