________________
वृत्ति
स्वोपक्षरसक्वाथः । स द्विधा-पिण्डो द्रवश्च। मद्य द्वेधा-काष्ठ-पिष्टोद्भवत्वात् । मधु त्रेधा-माक्षिकम् कौतिकं भ्रामरं च। मांस
तृतीयः त्रिविधम् , जल-स्थल-खंचरजन्तुद्भवत्वात् । अथवा मांसं त्रिविधं, चर्म-रुधिर-मांसभेदात् ।
प्रकाश विभूषितं
__ अवगाहेन स्नेहबोलनेन निवृत्तमवगाहिमं पक्वान्नम् “भावादिमः" [सिद्धहेम० ६।४।२१] इतीमः, यत् तापिकायां श्लोकः १२९ पोगशास्त्रम् घृतादिपूर्णायां चलाचलं खाद्यकादि पच्यते, तस्यामेव वापिकायां तेनैव घृतेन द्वितीयं तृतीयं च खाद्यकादि विकृतिः, ततः परं
॥७२०॥ ॥७२०॥ पक्कामानि अयोगवाहिना निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते। अथैकेनेव पूपकेन तापिका पूर्यते तदा द्वितीयं पक्कानक
निर्विकृतिपत्याख्यानेऽपि कल्पते, लेपकृतं तु भवति। इत्येषा वृद्धसामाचारी।
कौतिक-सं.। कौतिक-खं.। कौन्तिकं-धर्मसंग्रहवृत्तौ पृ. १९०। “कुत्तिकाकृतम् "-प्रवचनसारोद्धारवृत्तौ पृ० १४०॥ प्रत्यारवान२ खेचर-मु.॥ ३ निवृत्त-सं.खं.॥
"णिब्धितीए णव आगारा। भहवा तत्थ विगति चैव न जाणामो का य विगति ति। मब विगतीतो, तंजहा-सीरं दधि नवनीतं सपि तेलं मह मज्जं गुलो पुग्गल ति"...."एयातो नध विगतीतो। ओगाहिमर्ग च दसम, तं जाहे कपल्ली अदहिया कताहे एर्ग ओगाहिमगं चलंतं पञ्चति सप्फेणं, तेणेव धारण वितिय ततिय ति। सेसाणि अजोगवाहिणिवीताणं कप्पति यदि
जति। अह एग चेव जाहे तवर्ग सब पूरेति ततो बितियं च कप्पति लेवाडाणि य"-आवश्यकचूर्णी प्रत्यास्यानाध्ययने १० ३१९ । “तत्थ दस विगतीओ-खीरं दधि णवणीर्य घयं तेल्लं गुडो मधु मज्ज मंसं ओगाहिमर्ग च.. ओगाहिमगं दसम कीतावियाए अदहियाए एर्ग ओगाहिमगं चलचलेंतं पञ्चति सफेणं बितीयततियं। सेसाणि अजोगवाहीण कप्पति जति जति।
अहएगेण चेव प्रअएण सम्योचेव तावगो भरितो तो बितीयं चैव कम्पति, णिब्धिगतियपश्चक्खाणाइतस्स लेवार्ड होति, एसा आयरियपरंपरागता सामायारी" इति आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ पृ० ८५४। “साम्प्रतं विकृतिस्वरूपमाह-खीरं
For Private & Personal Use Only
CHCHEHETICHEIRETRIGHEHERELECTETCHEHERCHOICHRISHCOOK
ETEHCHCHCHCHRISHCHEHEHERENCHERSICHCHCHCHCHEHEHCHCHHel
स्वरूपम्
Jain Education Intem
nelibrary.org