SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ।। ७१९ ॥ 5 KEVERESEARCHCHERLECTRICICHCHCHEHDHDHDHDHDHEIRBHBIEL अथामिग्रहप्रत्याख्यानम् । तच्च दण्डप्रमार्जनादिनियमरूपम् । तत्र चत्वार आकारा भवन्ति, यथा-- अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिागारेणं वोसिरह। यदा त्वंप्रावरणाभिग्रहं गृह्णाति तदा 'चोलपट्टगागारेणं' इति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः । अथ विकृतिप्रत्याख्यानम् । तत्र नव अष्टौ याऽऽकाराः, यत् सूत्रम् विगईओ पञ्चक्खाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसटेणं उक्खित्तविवेगेणं पडुश्चमक्खिएणं पारिद्यावणियागारेणं महत्तरागारेणं सव्वसमाहित्तियागारेणं बोसिरइ । मनसो विकृतिहेतुत्वाद् विकृतयः, ताश्च दश, यदाहुः छोरं दहि नवणीअं घयं तहा तेल्लमेव गुड मज्जं । महु मंसं चेव तहा ओगाहिमगं च विगईओ ॥ १॥ [पञ्चवस्तुके ३७१ ] । तत्र पञ्च क्षीराणि, गोमहिष्यजोष्ट्रयेलकासंबन्धभेदात् । दधि-नवनीत-घृतानि तु चतुर्भेदानि, उष्ट्रीणां तदभावात् ।। तैलानि चत्वारि, तिला-ऽतसी लट्टा-सर्षपसंबन्धभेदात् । शेषतैलानि तु न विकृतयः, लेपकृतानि तु भवन्ति। गुड इक्षु १ यदा चाप्राव०-शां.॥ २ क्षीरं दधि नवनीतं घृतं तथा तेलमेव गुडो मद्यम्। मधु मांसं चैव तथा अवगाहिमकं च विकृतयः॥ ३०संबन्धि-धर्मसंग्रहवृत्तौ पृ० १९०॥ एवमप्रेऽपि॥ MOHCHCHCHCHEHCHCHICHCHRISHCHICHCHCHCHCHEHCHCHCHEICHEICHE Jain Education Inter For Private & Personal Use Only Saw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy