________________
।। ७१९ ॥
5
KEVERESEARCHCHERLECTRICICHCHCHEHDHDHDHDHDHEIRBHBIEL
अथामिग्रहप्रत्याख्यानम् । तच्च दण्डप्रमार्जनादिनियमरूपम् । तत्र चत्वार आकारा भवन्ति, यथा-- अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तिागारेणं वोसिरह। यदा त्वंप्रावरणाभिग्रहं गृह्णाति तदा 'चोलपट्टगागारेणं' इति पञ्चम आकारो भवति, चोलपट्टकाकारादन्यत्रेत्यर्थः । अथ विकृतिप्रत्याख्यानम् । तत्र नव अष्टौ याऽऽकाराः, यत् सूत्रम्
विगईओ पञ्चक्खाइ अन्नत्थणाभोगेणं सहसागारेणं लेवालेवेणं गिहत्थसंसटेणं उक्खित्तविवेगेणं पडुश्चमक्खिएणं पारिद्यावणियागारेणं महत्तरागारेणं सव्वसमाहित्तियागारेणं बोसिरइ । मनसो विकृतिहेतुत्वाद् विकृतयः, ताश्च दश, यदाहुः
छोरं दहि नवणीअं घयं तहा तेल्लमेव गुड मज्जं ।
महु मंसं चेव तहा ओगाहिमगं च विगईओ ॥ १॥ [पञ्चवस्तुके ३७१ ] । तत्र पञ्च क्षीराणि, गोमहिष्यजोष्ट्रयेलकासंबन्धभेदात् । दधि-नवनीत-घृतानि तु चतुर्भेदानि, उष्ट्रीणां तदभावात् ।। तैलानि चत्वारि, तिला-ऽतसी लट्टा-सर्षपसंबन्धभेदात् । शेषतैलानि तु न विकृतयः, लेपकृतानि तु भवन्ति। गुड इक्षु
१ यदा चाप्राव०-शां.॥ २ क्षीरं दधि नवनीतं घृतं तथा तेलमेव गुडो मद्यम्। मधु मांसं चैव तथा अवगाहिमकं च विकृतयः॥ ३०संबन्धि-धर्मसंग्रहवृत्तौ पृ० १९०॥ एवमप्रेऽपि॥
MOHCHCHCHCHEHCHCHICHCHRISHCHICHCHCHCHCHEHCHCHCHEICHEICHE
Jain Education Inter
For Private & Personal Use Only
Saw.jainelibrary.org