________________
H७२१ ॥
एतासु च दशसु विकृतिषु मद्य-मांस-मधु-नवनीतलक्षणाश्चतस्रो विकृतयोऽभक्ष्याः। शेषास्तु षड् भक्ष्याः। तत्र भक्ष्यासु विकृतिष्वेकादिविकृतिप्रत्याख्यानं षड्विकृतिप्रत्याख्यानं च निर्विकृतिकसंज्ञं विकृतिप्रत्याख्यानेन संगृहीतम् । आकाराः पूर्ववत ।
दहि णवणीयं घयं तहा तिल्लमेव गुड मज्ज। महु मंसं चेव तहा ओगाहिमगं च दसमी तु ॥ ३७॥ .............."आइल्ल तिण्णि कचलचल ओगाहिमगाई विगइओ ॥ ३७६॥ सेसाण हुँति विगई अजोगवाहीण ते उ कप्पति। परिभुजंति ण पायं जं निच्छयओ के मन नजति ॥ ३७७॥ एगेण चेव तवओ पूरिज्जइ पूभएण जो ताओ। बीओ वि स पुण कप्पइ निम्विगइ अ लेवडो नवरं ॥ ३७८ ॥
[पञ्चवस्तुके ३७५-३७८] क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यं मधु मांसमेव च तथा उद्ग्राहिमकं च दशमीति एषा
विकृतिसंख्येति गाथापदानि। ......"तथा आद्यत्रयचलचलोग्राहिमकानि च म्रक्षणभृततवकपक्वानि त्रीण्येव धारिका-वटकादीनि है। विकृतिरिति गाथार्थः। शेषाणि चतुर्थधानादारभ्य न भवन्ति विकृतयः, अयोगवाहिनां साधूनामविशेषतो निर्विकृतिकपरिभोक्तृणां । कतानि कल्पन्ते । न तत्र कश्चिद् दोषः। परिभुज्यन्ते न तथापि अनेन कारणेन यद् निश्चयतो न शायन्ते कथमेतानि व्यवस्थितानि'
इति गाथार्थः। एकेन एव तवकः पूर्यते पूपकेन यत् ततः पूपकाद् द्वितीयोपि निर्विकृतिकस्य कल्पते, असी लेवाटको नवरमितिक
गाथार्थः।” इति पञ्चवस्तुकटीकायाम् अभयदेवसूरिविरचितायाम् पृ०६२-६३ ॥ “अवगाहिमकं पुनघृतेन वा तैलेन वा भृतायां तापिहै। कायां चलचलेति शब्दं कुर्वाणं सुकुमारिकादि यदा पच्यते तदैको घाणः पुनस्तेनैव घृततैलेन द्वितीयः, पुनस्तेनैव तृतीयो विकृति
भवति । यदि पुनस्तेनैव घृतेन तैलेन वा चतुर्थो घाणः पच्यते तदासौ विकृतिर्न भवति, अयोगवाहिनां निर्विकृतिकप्रत्याख्यानेऽपि कल्पते । अथ तापिका एकेनैव पूपकेन खजकेन वा सकलापि भृता तदा तत्रैव द्वितीयः पूपकादिः क्षिप्तो न विकृतिर्भवति, निर्विकृतिकानामपि कल्पत एव सः, परं यदि सम्यग् ज्ञायते 'अयं चतुर्थः, अयं द्वितीयो घाणः, प्रथमक्षिप्तघृतादिना पक्वः' इति । यदा पुनर्वितीयादिघाणेषु तापिकायामपरं घृतादि प्रक्षिप्तम् , 'चतुर्थादिवा अयं घाणः' इति सम्यग् न शातं तदा न कल्पत एवेति" इति प्रवचनसारोधारवृत्तौ पृ० १४०। धर्मसंग्रहवृत्तौ पृ० १८९-१९०॥ यद्यपि जैनधर्मप्रसारकसभया Asiatic Society of Bengal इत्यतश्च प्रकाशितायां है योगशास्त्र-स्वोपशवृत्तौ देवचन्द-लालभाईप्रकाशितायां प्रवचनसारोद्धारवृत्तौ च 'योगवाहिनाम्' इति पाठो मुद्रितस्तथापि प्राचीनेषु हस्तलिखितादर्शेषु सर्वत्र 'अयोगवाहिनाम्' इत्येव पाठ उपलभ्यते, अतो 'योगवाहिनाम्' इति अशुद्ध एव पाठ इति ध्येयम् ॥
For Private & Personal Use Only
GREHEROINEHEHEHCHEHEMERICIENSHSHEHDHDHDHDHICHCHHHHHI
।। ७२१ ॥
Jain Education Inter
!
w.jainelibrary.org