________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ७२२ ॥
Jain Education
नवरं 'गिहत्थसंसद्वेणं' इति गृहस्थेन खप्रयोजनाय दुग्धेन संसृष्ट ओदनो दुग्धं च तमतिक्रम्योत्कर्षतचत्वार्यङ्गुलानि यावदुपरि वर्तते तदा तद् दुग्धमविकृतिः, पञ्चमाङ्गुलारम्भे तुं विकृतिरेव । अनेन न्यायेनान्यासामपि विकृतीनां गृहस्थसंसृष्टत्वमागमादवसेयम् । उक्खित्तविवेगेणं इति, उत्त्क्षप्तविवेक आचामाम्लवदुद्धर्तुं शक्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु तु नास्ति । पच्चमक्खिणं इति, प्रतीत्य सर्वथा रूक्ष मण्डकादिकमपेक्ष्य प्रक्षितं स्नेहितमीषत्सौकुमार्योत्पादनात् श्रक्षणकृत विशिष्ट| खादुतायाश्चाभावाद् ग्रक्षितमिव यद् वर्तते तत् प्रतीत्यम्रक्षितं प्रक्षिताभासमित्यर्थः ।
इह चायं विधिः--यद्यङ्गुल्या तैलादि गृहीत्वा मण्डकादि प्रक्षितं तदा कल्पते निर्विकृतिकस्य धारया तु न कल्पते । व्युत्सृजति विकृतिं त्यजतीत्यर्थः । इह च यासु विकृतिपूत्क्षिप्तविवेकः संभवति तासु नवाकाराः, अन्यासु तु द्रवरूपाखष्टौ । एतदर्थसंवादिन्यो गाथाः --
दो चेव नमोकारे, आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे, ऍकासणगम्मि अट्ठेब ॥ १ ॥ सत्तेगडाणस्स उ, अद्वेव य अंबिलम्म आगारा ।
पंचे
१ तु नास्ति मु०
॥
६ ०नाय भ्रक्ष० मु० ॥
ational
अभत्त, छप्पाणे चरिम चारि ॥ २ ॥
२ ०स्थासं० मु० ॥
७ एकास० - शां. ॥
८
aalaalaaaaaaaaaaaaaaaaeededel
३ आचाम्ल० - शां. खं. संपू. ॥ ४ तु नास्ति मु. खं. ॥ ५ रूक्ष मु. शां. ॥ पंचेव अभ० - मु. शां. खं। पंचेव यभ० सं ॥
For Private & Personal Use Only
तृतीयः
प्रकाशः
लोकः १२९
॥ ७२२ ॥
5
प्रत्याख्यान
स्वरूपम
10
.
a
www.jainelibrary.org