SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ७२२ ॥ Jain Education नवरं 'गिहत्थसंसद्वेणं' इति गृहस्थेन खप्रयोजनाय दुग्धेन संसृष्ट ओदनो दुग्धं च तमतिक्रम्योत्कर्षतचत्वार्यङ्गुलानि यावदुपरि वर्तते तदा तद् दुग्धमविकृतिः, पञ्चमाङ्गुलारम्भे तुं विकृतिरेव । अनेन न्यायेनान्यासामपि विकृतीनां गृहस्थसंसृष्टत्वमागमादवसेयम् । उक्खित्तविवेगेणं इति, उत्त्क्षप्तविवेक आचामाम्लवदुद्धर्तुं शक्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु तु नास्ति । पच्चमक्खिणं इति, प्रतीत्य सर्वथा रूक्ष मण्डकादिकमपेक्ष्य प्रक्षितं स्नेहितमीषत्सौकुमार्योत्पादनात् श्रक्षणकृत विशिष्ट| खादुतायाश्चाभावाद् ग्रक्षितमिव यद् वर्तते तत् प्रतीत्यम्रक्षितं प्रक्षिताभासमित्यर्थः । इह चायं विधिः--यद्यङ्गुल्या तैलादि गृहीत्वा मण्डकादि प्रक्षितं तदा कल्पते निर्विकृतिकस्य धारया तु न कल्पते । व्युत्सृजति विकृतिं त्यजतीत्यर्थः । इह च यासु विकृतिपूत्क्षिप्तविवेकः संभवति तासु नवाकाराः, अन्यासु तु द्रवरूपाखष्टौ । एतदर्थसंवादिन्यो गाथाः -- दो चेव नमोकारे, आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे, ऍकासणगम्मि अट्ठेब ॥ १ ॥ सत्तेगडाणस्स उ, अद्वेव य अंबिलम्म आगारा । पंचे १ तु नास्ति मु० ॥ ६ ०नाय भ्रक्ष० मु० ॥ ational अभत्त, छप्पाणे चरिम चारि ॥ २ ॥ २ ०स्थासं० मु० ॥ ७ एकास० - शां. ॥ ८ aalaalaaaaaaaaaaaaaaaaeededel ३ आचाम्ल० - शां. खं. संपू. ॥ ४ तु नास्ति मु. खं. ॥ ५ रूक्ष मु. शां. ॥ पंचेव अभ० - मु. शां. खं। पंचेव यभ० सं ॥ For Private & Personal Use Only तृतीयः प्रकाशः लोकः १२९ ॥ ७२२ ॥ 5 प्रत्याख्यान स्वरूपम 10 . a www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy