SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ॥ ४३२ ॥ Jain Education Inter मद्याद्धेतोः चलितचेतनो नष्टचैतन्यः सन् स्वमात्मानं परं वा आत्मव्यतिरिक्तं न जानाति । अत्र हेतुनाह — पत | आत्मानमजानन् स्वं स्वामिनमिवाचरति, वराकश्चैतन्यहीनत्वादनुकम्पनीयः । परमजानन् स्वामिनं नाथं किङ्करमिवाचरति ॥ १० ॥ तथा मद्यपस्य शबस्येव लुठितस्य चतुष्पथे । मूत्रयन्ति मुखे खानो व्यात्ते विवरशङ्कया ॥ ११ ॥ स्पष्टः ।। ११ ।। तथा मद्यपानरसे मग्नो नमः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ १२ ॥ स्य पानं तत्र रस आसक्तिस्तत्र मग्नो निषण्णः मद्यपानव्यसनीत्यर्थः । अत एव वस्त्रमपि स्रस्तमजानन् नग्नः स्वपिति चत्वरे, न तु गृह एव । दोषान्तरं च - गूढं केनाप्यविदितं स्वमभिप्रायं राजद्रोहादिकं प्रकाशयति प्रकटीकरोति लीलया बन्धनताडनादिव्यतिरेकेणापि ॥ १२ ॥ तथा वारुणीपानतो यान्तिकान्तिकीर्तिमतिश्रियः । विचित्राश्वित्ररचना विलुठत्कज्जलादिव ॥ १३ ॥ १ दोषान्तरं च - नास्ति खं. ॥ For Private & Personal Use Only 10 ॥ ४३१ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy