________________
स्वोपत्र
वृत्ति
विभूषितं योगशास्त्रम्
॥ ४३२ ॥
Jain Education Inte
eeeeee
वारुणीपानतो मद्यपानात्, यान्त्यपगच्छन्ति, कान्तिः शारीरं तेजः कीर्त्तिर्यशः, मतिस्तात्कालिकी प्रतिभा, श्रीः सम्पत् । विचित्रा इत्याद्युपमानं स्पष्टम् ।। १३ ।। तथा
भूतात्तवन्न नर्त्ति रारटीति सशोकवत् । दाहज्वरार्त्तवद् भूमौ सुरापो लोलुठीति च ॥ १४ ॥
भूतात्तो व्यन्तरविशेषपरिगृहीतः, त्रीण्यपि क्रियापदानि भृशाभीक्ष्णयोर्यङ्लुबन्तानि ॥ १४ ॥ तथा
विदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च । मूर्च्छामतुच्छां यच्छन्ती हाला हालाहलोपमा ॥ १५ ॥
हाला सुरा, हालाहलोपमा, हालाहलो विषविशेषस्तत्सदृशी । साधारणधर्मानाह – विदधती कुर्वाणा अङ्गशैथिल्यं शरीरविशंस्थुलत्वम् । ग्लपयन्ती कार्याक्षमाणि कुर्व्वती, इन्द्रियाणि चक्षुरादीनि । मूर्च्छा चैतन्याभावस्तामतुच्छां प्रचुरां यच्छन्ती । अङ्गशैथिल्यादयो हालाहालाहलयोः साधारणा धर्माः ।। १५ ।। तथा
१ विसंस्थुल० खं० । “कुमुल- तुमुल- निचुल- वञ्जुल - पृथुल- विशंस्थुला - ऽङ्गुल- मुकुल- शष्कुलादयः ॥ ४८७॥ एते उलप्रत्ययान्ता निपात्यन्ते विपूर्वात् शंसेस्थोऽन्तश्च विशंस्थुलो व्यग्रः" इति सटीके हैमे उणादिसूत्रे ।। २ कुर्वती - शां० ॥
For Private & Personal Use Only
Bedes
886330388
तृतीय :
प्रकाशाः
लोका:
१४-१५
॥ ४३२ ॥
5
10
www.jainelibrary.org