SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ स्वोपत्र वृत्ति विभूषितं योगशास्त्रम् ॥ ४३२ ॥ Jain Education Inte eeeeee वारुणीपानतो मद्यपानात्, यान्त्यपगच्छन्ति, कान्तिः शारीरं तेजः कीर्त्तिर्यशः, मतिस्तात्कालिकी प्रतिभा, श्रीः सम्पत् । विचित्रा इत्याद्युपमानं स्पष्टम् ।। १३ ।। तथा भूतात्तवन्न नर्त्ति रारटीति सशोकवत् । दाहज्वरार्त्तवद् भूमौ सुरापो लोलुठीति च ॥ १४ ॥ भूतात्तो व्यन्तरविशेषपरिगृहीतः, त्रीण्यपि क्रियापदानि भृशाभीक्ष्णयोर्यङ्लुबन्तानि ॥ १४ ॥ तथा विदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च । मूर्च्छामतुच्छां यच्छन्ती हाला हालाहलोपमा ॥ १५ ॥ हाला सुरा, हालाहलोपमा, हालाहलो विषविशेषस्तत्सदृशी । साधारणधर्मानाह – विदधती कुर्वाणा अङ्गशैथिल्यं शरीरविशंस्थुलत्वम् । ग्लपयन्ती कार्याक्षमाणि कुर्व्वती, इन्द्रियाणि चक्षुरादीनि । मूर्च्छा चैतन्याभावस्तामतुच्छां प्रचुरां यच्छन्ती । अङ्गशैथिल्यादयो हालाहालाहलयोः साधारणा धर्माः ।। १५ ।। तथा १ विसंस्थुल० खं० । “कुमुल- तुमुल- निचुल- वञ्जुल - पृथुल- विशंस्थुला - ऽङ्गुल- मुकुल- शष्कुलादयः ॥ ४८७॥ एते उलप्रत्ययान्ता निपात्यन्ते विपूर्वात् शंसेस्थोऽन्तश्च विशंस्थुलो व्यग्रः" इति सटीके हैमे उणादिसूत्रे ।। २ कुर्वती - शां० ॥ For Private & Personal Use Only Bedes 886330388 तृतीय : प्रकाशाः लोका: १४-१५ ॥ ४३२ ॥ 5 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy