________________
स्वोveवृप्ति
विभूषितं योगशास्त्रम्
॥ ४३० ॥
Jain Education Inter
तत्र मद्यस्य वर्जनीयत्वे हेतून् दोषान् श्लोकदशकेनाह—
मदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धीबन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥८॥
वैदग्धीबन्धुरस्यापि छेकस्यापि पुंसो मदिरापानमात्रेण बुद्धिर्नश्यति क्षयं याति दूरतो दूरं यावत् सर्वथा विनश्यतीत्यर्थः । अत्रोपमानं दौर्भाग्येणेव कामिनीति । वैदग्धीबन्धुरस्यापि दूरत इति चात्रापि सम्बध्यते । तेन यथा विदग्धस्यापि | दौर्भाग्यदोषेण कामिनी नश्यति पलायते दूरतो दूरादपि ॥ ८ ॥ तथा
पापाः कादम्बरीपानविवशीकृतचेतसः ।
जननीं हा प्रिययन्ति जननीयन्ति च प्रियाम् ॥ ९ ॥
कादम्बरी मदिरा । जननीं मातरम्, हा इति खेदे, प्रियीयन्ति प्रियामिव जायामिवाचरन्ति, प्रियां च जननीयन्ति जननीमिवाचरन्ति । मदिरामद विह्वलत्वाज्जननी - जाययोराचारव्यत्ययेन व्यवहरन्तीत्यर्थः ॥ ९ ॥ तथा —
न जानाति परं स्वं वा मद्याच्चलितचेतनः । स्वामीयति वराकः स्वं स्वामिनं किङ्करीयति ॥ १० ॥
१ वर्जनीयत्वहेतून् - सं० । वर्जनीयस्य हेतून खं० ॥
For Private & Personal Use Only
aalalacadadladaladadecadaadaalat
aalaa
तृतीय :
प्रकाशः
लोकाः
८-९-१०
॥ ४३० ॥
5
10
www.jainelibrary.org