SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ४२९॥ सकृदेव एकवारमेव, भुज्यते सेव्यते इति भोगः, अन्नमोदनादि, स्रग् माल्यम् , श्रादिशब्दात्ताम्बूल-विलेपनोद्वर्तनधूपन-स्नान-पानादिपरिग्रहः । पुनः पुनरनेकवारं भोग्यः सेव्यः, अङ्गना वनिता, आदिशन्दाद्वस्त्रालङ्कार-गृह-शयनासन-वाहनादिपरिग्रहः ॥५॥ इदं च भोगोपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन भवति, इतरेषु तु वर्जनेनेति श्लोकद्वयेन बेर्जनीयानाह मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ॥६॥ आमगोरससंपृक्तद्विदलं पुष्पितौदनम् । दध्यहतियातीतं कुथितान्नं च वर्जयेत् ॥७॥ तत्र मद्यं द्विधा काष्टनिष्पन्न पिष्टनिष्पन्नं च । मांसं विधा-जल-स्थल-खचरमांसमेदेन । मांसग्रहणेन चर्म रुधिर मेदोमज्जानः परिगृह्यन्ते । नवनीतं गो महिन्यजा-ऽविसम्बन्धेन चतुर्दा । मधु त्रेधा- माक्षिकं भ्रामरं कौत्तिकं च । उदुम्बरपञ्चकादयो यथास्थानं व्याख्यास्यन्ते ॥ ६ ॥७॥ १ तर्जनी-मु.॥ २ ०क्तं द्विदलं-मु.॥ NECHERRRRENCHCHCHCHECHEHRECERMECHERRRRHEN ॥४२९॥ Jain Education Int For Private & Personal Use Only Jww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy