________________
स्वोपवृत्ति
विभूषितं योगशास्त्रम्
॥ ४२८ ॥
Jain Education Inte
सदा सामायिकस्थानां यतीनां तु येतात्मनाम् । न दिशि क्वचन स्यातां विरत्यविरती इमे ॥ २ ॥ चारणानां हि गमनं यदूर्ध्वं मेरुमूर्द्धनि । तिर्यग् रुचकशैले च नैषां दिग्बिरतिस्ततः ॥ ३ ॥ गन्तुं सर्वासु यो दिक्षु विदध्यादवधि सुधीः । स्वर्गादौ निरवधयो जायन्ते तस्य सम्पदः ॥ ४ ॥ ३ ॥ द्वितीयं गुणव्रतमाह
भोगोपभोगयोः संख्या शक्त्या यत्र विधीयते ।
भोगोपभोगमानं तद् द्वैतीयीकं गुणव्रतम् ॥ ४ ॥
भोगोपभोग योर्वक्ष्यमाणलक्षणयोः संख्या परिमाणं यत्र व्रते विधीयते, कया ? शक्त्या शरीरमनसोरनाचाधया, तद् भोगोपभोगमानं नाम गुणत्रतम्, .द्वितीयमेव द्वैतीयीकम्, खार्थे टीकण् ॥ ४ ॥
भोगोपभोग योर्लक्षणमाह
सकृदेव भुज्यते यः स भोगोऽन्नखगादिकः । पुनः पुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥ ५ ॥
१ जितात्मनाम् - मु. ॥ २ द्वैतीयकम् खं० । “तीयाट्टीकन् न विद्या चेत् " - सि० ७।२।१५३ ॥
For Private & Personal Use Only
१७०००
तृतीय :
प्रकाशः
श्लोकाः
४-५
॥ ४२८ ॥
5
10
www.jainelibrary.org