________________
॥४२७॥
HERMERCISISCHEMEHEIRECTRENEHCHECHERRCHEHREE
सव्वत्य किं न कुज्जा पावं तकारणाणुगओ ॥१॥" [श्रावकप्रज्ञप्तौ २८१] साधूनां तु समिति-गुप्तिप्रधानव्रतशालिनां नायं दोष इति न तेषां दिग्विरतिव्रतम् ॥२॥ लोभलक्षणपापस्थानविरतिपरमपि चैतद् व्रतमित्याह
जगदाक्रममाणस्य प्रसरल्लोभवारिधेः ।
स्खलनं विदधे तेन येन दिग्विरतिः कृता ॥३॥ लोभ एव दुर्लक्यत्वाद्वारिधिः समुद्रः, प्रसरंश्वासौ नानाविकल्पकल्लोलाकुलतया लोभवारिधिश्व, तस्य विशेषणं , जगदाक्रममाणस्य । वारिधिपक्षे जगल्लोकः, लोभपक्षे तु निःशेषमेव भुवनत्रयम् । लोभवशगो हि ऊर्ध्वलोकंगतां सुरसम्पदं मध्यलोकगता र चक्रवादिसम्पदमधोलोकगतां च पातालप्रभुत्वादिसम्पदममिलषंत्रिभुवनमपि मनोरथैराक्रामतीति लोभस्य जगदाक्रमणम् । तेन स्खलनं प्रसरनिरोधः, तद्विदघे, येन किं? येन पुरुषेण दिग्विरतिर्विहिता । दिग्विरतो हि प्रतिज्ञातसीमातः परतोऽगच्छंस्तत्स्थसुवर्ण-रूप्य-धन-धान्यादिषु प्रायेण लोभं न कुरुते इति लोभलक्षणपापस्थानविरतिपरताऽस्य व्रतस्य । अत्रान्तरलोकाः
तदेतद्यावज्जीवं वा सद्वतं गृहमेधिनाम् । चतुर्मासादिनियमादयवा स्वल्पकालिकम् ॥१॥ १०गतां च देवेन्द्रादिसंपद-सं० । २ मध्यमलोक ०-शां। मत्र्यलोकगतानां च-खं ॥ ३ चतुसीमादि०-७० ॥
HCHHHHHHHHHHHHETERRACHCHEHEHHREEHEHEHaHaven
Jain Education
16nal
For Private & Personal Use Only
www.jainelibrary.org