SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ॥८१५॥ तप्यमानान् कुर्वाणान् , किं तत् ? तपः। तथा मुक्ती मोक्षे गन्तुकामान् गन्तुमध्यवसितान् शरीरिणो जन्तून् तरलमेकत्रानवस्थायि चेतो भावमनः कर्तु क्षिपत्यन्यत्र कुत्रचित् मोक्षादन्यत्र नरकादौ। किंवद् ? वात्येव, यथान्यत्र गन्तुकामान् मनुष्यादीन् वातसमूहो विवक्षितात् देशात् अन्यत्र नयति एवं तरलं चेतोऽपि ॥ ३६ ॥ पुनरनियन्त्रितस्य मनसो दोषमाह अनिरुद्धमनस्कः सन् योगश्रद्धां दधाति यः । पद्भ्यां जिगमिषुग्राम स पङ्गरिव हस्यते ॥३७॥ न निरुद्ध चापलात् च्यावितं मनो येन सोऽनिरुद्धमनस्कः सन् योगश्रद्धाम् अहं योगीत्यभिमानं यो दधाति धारयति । स हस्यते विवेकिभिः। क इव कथम्भूतः ? पङ्गुरिव पद्भ्यां पादाभ्यां ग्रामान्तरं जिगमिषुः । पादप्रचाररूपो हि मनोरोधः, तदभावे कथं पङ्गुअामान्तरजिगमिषातुल्या योगश्रद्धेति ॥ ३७ ॥ | न केवलमनिरुद्धमनस्कस्य योगश्रद्धा विफला, यावदशुभकर्माणि बहुतराण्यस्य प्रादुःपन्तीत्युत्तरार्द्धन प्रतिपादयितुं । पूर्वार्द्धन काक्का मनोरोधमुपदिशति-- मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्त प्रसरन्ति हि तान्यपि ॥ ३८ ॥ BHEHREENAHATEVEREHEIRTERMIRECRCHCHCHHEHERCICICICICINE ॥८१५॥ Jain Education Interna 2 For Privale & Personal Use Only 2lainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy