SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ स्वोपशवृत्तिविभूषितं योगशास्त्रम् ॥ ८१६ ॥ Jain Education Intem मनसो रोधो विषयेभ्यो निवारणं तस्मिन् सति निरुध्यन्ते प्रतिबाध्यन्ते आश्रवनिरोधात् कर्माण्यपि ज्ञानावरणादीन्यतिप्रचलानि समन्ततः सामस्त्येन । मनोरोवायत्तत्वात् कर्मरोधस्य । प्रकृते योजयति-- अनिरुद्धमनकस्य पुंसस्तान्यपि कर्माणि प्रसरन्ति विवर्द्धन्ते मनःप्रसराधीनत्वात् कर्मप्रसरस्य ॥ ३८ ॥ तदेतन्निश्चित्य मनो नियन्त्रणाय यत्नः कार्य इत्येतदाह-मनःकपिरयं विश्वपरिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ३९ ॥ मनो भावमन एव कपिर्मर्कटः । अयमिति सर्वेषां स्वसंवेदनसिद्धः । कपित्वंरूपणे साधर्म्यमाह – विश्वस्मिन् | जगति परिभ्रमणमन्यान्य विषयग्रहरूपमनवस्थानं तत्र लम्पटो लोलुपस्तदेवंविधो मनःकपिनियन्त्रणीयो निरोद्धव्यः चापलं परित्याज्योचिते विषये परिष्ठाप्यः । यत्नेन तत्त्वाभ्यासरूपेण । किं कुर्वद्भिः ? मुक्ति निर्मोक्षमिच्छन्तीत्येवंशीलास्तैरात्मनः स्वस्य । मनश्चापलनिरोधसाध्या हि मुक्तिरिति ॥ ३९ ॥ इदानीमिन्द्रियजयहेतुं मनः शुद्धिं प्रस्तौति- दीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी । एकैव मनसः शुद्धिः समाम्नाता मनीषिभिः ॥ ४० ॥ १ प्ररूपणे हे । रूपेण - मु. ॥ २ परिस्थाप्यः - मु. ॥। ३ मुक्ति मोक्ष०- मु. शां. ॥ For Private & Personal Use Only addeeeee चतुर्थः प्रकाशः श्लोकौ ३९-४० ।। ८१६ ॥ 5 मनः शुद्धौ लाभाः 10 w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy