________________
॥५६९ ॥
5
यदाहुः--
"जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स। सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥१॥ परमरहस्समिसीणं समत्तगणिपिडगझरिअसाराणं । परिणामिअं पमाणं निच्छयमवलंबमाणाणं ॥ २॥"
[ओघनियुक्तौ गा० ७६०-७६१] यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः तस्य मा भूजिनबिम्बादिविधापनमपि । यदाहुः
" देहाइनिमित्तं पि हु जे कायवहम्मि इह पयट्टन्ति ।
जिणपूआकायवहम्मि तेसिमपवत्तणं मोहो ॥ १॥" [पञ्चाशके ४।४५] इत्यलं प्रसङ्गेन ।
जिनागमक्षेत्रे च स्वधनवपनं यथा-जिनागमो हि कुशास्त्रजनितसंस्कारविपसमुच्छेदनमहामन्त्रायमाणो धर्माधर्म कृत्याकृत्य-भक्ष्याभक्ष्य-पेयापेय-गम्यागम्य-सारासारादिविवेचनहेतुः सन्तमसे दीप इव समुद्रे द्वीपमिव मरौ कल्पतरुरिव संसारे दुरापः, जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते । यदबोचाम स्तुतिषु
१ या यतमानस्य भवेद विराधना सूत्रविधिसमग्रस्य । सा भवति निर्जराफला अध्यात्मविशोधियुक्तस्य ।। १॥ परमरहस्यमृषीणां समस्तगणिपिटकक्षरितसाराणाम् । पारिणामिकं प्रमाण निश्चयमवलम्बमानानाम् ॥२॥ २ पिण्डनियुक्तरन्तेऽपि गाथेयं [गा०६७१ ] वर्तते॥ ३ विधानमपि-खं. सं. ॥ ४ देहादिनिमित्तमपि ये कायवधे इह प्रवर्तन्ते । जिनपूजाकायवधे
तेषामप्रवर्तनं मोहः॥ ५ “तह पवटुंति........"तेसिं पडिसेहणं मोहो" इति पाठभेदेन श्रावकाशप्ती [गा० ३४९] क अपि गाथेयं वर्तते ॥
For Private & Personal Use Only
10
www.jainelibrary.org