________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम
॥ ५७० ॥
Jain Education
'यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमाप्तभावम् ।
कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय || " [ अयोगव्यवच्छेदद्वात्रिंशिकायाम् २१ ] इति ।
64
जिनागमबहुमानिना च देव-गुरु- धर्मादयोऽपि बहुमता भवन्ति । किञ्च केवलज्ञानादपि जिनागम एव प्रामाण्येना
| तिरिच्यते । यदाहु:
64
ओहो सुओवउत्तो सुयणाणी जइ हु गिण्हह असुद्धं ।
तं केवली वि भुंजइ अपमाणं सुअं भवे इहरा ॥ १ ॥ " [ पिण्डनिर्युक्तौ गा० ५२४ ]
एकमपि च जिनागमवचनं भविनां भवनाशहेतुः । यदाहुः —
“ एकमपि च जिनवचनाद्यस्मान्निर्वाहकं पदं भवति ।
श्रूयन्ते चानन्ताः सामायिकमात्रपद सिद्धाः ॥ १ ॥ " [ तत्त्वार्थसम्बन्धकारिकायाम् २७] इति ।
यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पध्यान्नं न रोचते जिनवचनम्, तथापि नान्यत् स्वर्गापवर्गमार्गप्रकाशन - समर्थम् इति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम्, यतः कल्याणभागिन एवं जिनवचनं भावतो भावयन्ति, इतरेषां तु १० मानिनां च सं. मु.। धर्मसंग्रहवृत्तौ [ पृ० १२० ] अपि " ० मानिना ” इत्येव पाठः ॥ २ ओघः श्रुतोपयुक्तः श्रुतज्ञानी यदि गृह्णाति अशुद्धम् । तत् केवल्यपि भुङ्क्ते अप्रमाणं श्रुतं भवेदितरथा ॥ ३ एकमपि जिना० - मु. ॥ ४ भवविनाश० -खं. ॥
onal Use Only
Beeeeeeee
Bedceo
तृतीय :
प्रकाशः
श्लोक ११९
॥ ५७० ॥
5
जिनबिम्बादि
सप्तक्षेत्र्यां धनवपनस्यवर्णनम्
www.jainelibrary.org