SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम ॥ ५७० ॥ Jain Education 'यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमाप्तभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय || " [ अयोगव्यवच्छेदद्वात्रिंशिकायाम् २१ ] इति । 64 जिनागमबहुमानिना च देव-गुरु- धर्मादयोऽपि बहुमता भवन्ति । किञ्च केवलज्ञानादपि जिनागम एव प्रामाण्येना | तिरिच्यते । यदाहु: 64 ओहो सुओवउत्तो सुयणाणी जइ हु गिण्हह असुद्धं । तं केवली वि भुंजइ अपमाणं सुअं भवे इहरा ॥ १ ॥ " [ पिण्डनिर्युक्तौ गा० ५२४ ] एकमपि च जिनागमवचनं भविनां भवनाशहेतुः । यदाहुः — “ एकमपि च जिनवचनाद्यस्मान्निर्वाहकं पदं भवति । श्रूयन्ते चानन्ताः सामायिकमात्रपद सिद्धाः ॥ १ ॥ " [ तत्त्वार्थसम्बन्धकारिकायाम् २७] इति । यद्यपि च मिथ्यादृष्टिभ्य आतुरेभ्य इव पध्यान्नं न रोचते जिनवचनम्, तथापि नान्यत् स्वर्गापवर्गमार्गप्रकाशन - समर्थम् इति सम्यग्दृष्टिभिस्तदादरेण श्रद्धातव्यम्, यतः कल्याणभागिन एवं जिनवचनं भावतो भावयन्ति, इतरेषां तु १० मानिनां च सं. मु.। धर्मसंग्रहवृत्तौ [ पृ० १२० ] अपि " ० मानिना ” इत्येव पाठः ॥ २ ओघः श्रुतोपयुक्तः श्रुतज्ञानी यदि गृह्णाति अशुद्धम् । तत् केवल्यपि भुङ्क्ते अप्रमाणं श्रुतं भवेदितरथा ॥ ३ एकमपि जिना० - मु. ॥ ४ भवविनाश० -खं. ॥ onal Use Only Beeeeeeee Bedceo तृतीय : प्रकाशः श्लोक ११९ ॥ ५७० ॥ 5 जिनबिम्बादि सप्तक्षेत्र्यां धनवपनस्यवर्णनम् www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy