________________
॥६९१॥
BHEHERCISHEHEHHHHHHHHHHHHHHHHHHHHHHHH
प्रतिक्रमणविधिश्चैताभ्यो गाथाभ्योऽवसेयः,--
“ पंचविहायारविसुद्धिहेउमिह साहू सावगो वा वि ।
पडिक्कमणं सह गुरुणा गुरुविरहे कुणइ इको वि ॥ १ ॥ १ पञ्चविधाचारविशुद्धिहेतोरिह साधुः श्रावको वापि। प्रतिक्रमणं सह गुरुणा गुरुविरहे करोति एकोऽपि॥१॥
२ इयमेका गाथा प्रवचनसारोद्धारवृत्तौ [पृ० ३९] उद्धता। धर्मसंग्रहवृत्तौ [पृ०२३८-२३९] इमास्त्रयस्त्रिंशदपि गाथा उद्धृताः। “चिइवंदण उस्सग्गो पोत्तियपडिलेह वंदणालोए। सुत्तं वंदण खामण वंदणय चरित्तउस्सग्गो ॥ १७५ ।। दसणनाणु
स्सग्गो सुयदेवयखेत्तदेवयाणं च। पुत्तियवंदण थुइतिय सक्कथय थोत्त देवसिय ।। १७६ ॥ इति प्रवचनसारोद्धारे देवसिकप्रतिसक्रमणविधिदर्शितः। अस्य व्याख्या-“दैवसिकप्रतिक्रमणविधिः-चिइवंदणेत्यादि । बस-स्थावरजन्तुरहिते प्रेक्षितप्रमार्जिते
स्थण्डिले ईर्यापथिकी प्रतिक्रम्य प्रथम चैत्यवन्दनं विधेयम् । तदनु आचार्यादीनां क्षमाश्रमणानि दत्त्वा भूभिनिहितशिराः सकलदैवसिकातिचाराणां मिथ्यादुष्कृतं दत्त्वा सामायिकपूर्वकम् ‘इच्छामि ठाइउं काउस्सगं' इत्यादिसूत्रं भणित्वा देवसिकातिचारचिन्तनार्थ कायोत्सर्ग करोति'.....ततः पारयित्वा 'लोगस्सुज्जोयगरे' इत्यादि भणित्वा उपविश्य 'पोत्तियपडिलेह' त्ति पोतिकाया मुखपोतिकायाः प्रतिलेखः प्रतिलेखनम्......"तदनु 'वंदण' त्ति वन्दनकं दातव्यम्। 'आलोए' त्ति तत आलोचनं कार्यम | कायोत्सर्गचिन्तितातिचारांश्च गुरोः कथयति। तदनूपविश्य 'सुत्तं' ति सामायिकादिसूत्र भणति साधुः स्वकीयं धावकस्तु स्वकी| यम् , यावद् 'वंदामि जिणे चउवीसं' इति । 'वंदण' त्ति तदनु वन्दनकं ददाति । 'खामण' त्ति तदनु क्षामणकं कुरुते गुर्वादीनाम् , तत्र चायं विधिः-गुरुमादिं कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षामयति, आचीर्ण तु-यदा पञ्चकादिर्गणो भवति तदा त्रितयं.
क्षमयति, अथ पञ्चकमध्ये तदा ज्येष्ठमेवैकमिति, एवं प्राभातिकप्रतिक्रमणादिष्वपि। तदनु 'वंदणय' त्ति वन्दनकं ददाति, चः के समुच्चये, इदं च वन्दनकम् 'अल्लियावणवंदणय' इत्युच्यते, आचार्यादीनामाश्रयणायेत्यर्थः। 'चरित्तउस्सग्गो' त्ति तदनु चारित्र
For Private & Personal Use Only
॥६९
%ECww.jainelibrary.org
___ JainEducation Intell