SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ वंदित्तु चेइआई दाउं चउराइए खमासमणे । स्वोपक्षभूनिहिअसिरो सयलाइआरमिच्छोकडं देइ ॥ २ ॥ तृतीयः वृत्ति प्रकाशः विभूषितं सामाइअपुव्वमिच्छामि ठाइउँ काउस्सर्गमिच्चाइ । श्लोकः १२९ योगशास्त्रम् सुत्तं भणिअ पलंबिअभुयकुप्परधरियपहिरणओ॥३॥ ॥ ६९२॥ १ वन्दित्वा चैत्यानि दत्त्वा चतुर आदी क्षमाश्रमणान्। भूनिहितशिराः सकलातिचारमिथ्यादुष्कृतं ददाति ॥२॥ ॥६९२॥ ___ सामायिकपूर्वम् ‘इच्छामि ठाइउं काउस्सग्गं' इत्यादि। सूत्रं भणित्वा प्रलम्बितभुजकृपरधृतपरिधानकः ॥३॥ २ ठाइयं-ख.॥ ३ ०श्चाई-मु.॥ ३०परिहरणओ-सं.॥ प्रतिक्रमण विधिः विशुद्धयर्थ कायोत्सर्गः कार्यः, तत्रोद्योतकरद्वयं चिन्तनीम्। दसणेत्यादि, ततो दर्शनशुद्धिनिमित्तमुत्सर्गः, तत्रैकोद्योतकर चिन्तनम् । तदनु ज्ञानशुद्धिनिमित्तमुत्सर्गः, तत्रैकोद्योतकरचिन्तनम्। सुयदेवय-खेत्तदेवयाणं च त्ति श्रुतसमृद्धिनिमित्तं श्रुतदेवजतायाः कायोत्सर्गमेकनमस्कारचिन्तन च कृत्वा तदीयां स्तुति ददाति अन्येन दीयमानां शृणोति वा। ततः सर्वविघ्ननिर्दलननिमित्तं क्षेत्रदेवतायाः कायोत्सर्गः कार्यः, एकनमस्कारचिन्तनं कृत्वा तदीयां स्तुतिं ददाति परेण दीयमानां वा शृणोति, चः समुच्चये, तदनु नमस्कारमभिधाय उपविश्य 'पुत्तिय' त्ति मुखपोतिकायाः प्रत्युपेक्षणम् , तदनु 'वंदण' त्ति मङ्गलादिनिमित्तं | वन्दनकं देयम् । तदनु 'इच्छामो अणुसटुिं' इति भणित्वा उपविश्य गुरुभिरेकस्यां स्तुतौ भणितायां 'थुइतिय' त्ति प्रवर्धमान स्तुतित्रयं प्रवर्धमानस्वरेण भणनीयम्। तदनु 'सक्कथयं' ति शक्रस्तवो भणनीयः। 'थोत्त' ति तदनु स्तोत्रं भणनीयम्। तदनु र दिवसातिचारविशुद्धये कायोत्सर्गः करणीयः, लोगस्योद्योतकरचतुष्टयं च चिन्तनीयम्। इदं च गाथायामणितमपि विज्ञेयम् । देवसियं' ति इदं सन्ध्यायां देवसिकं प्रतिक्रमणं विज्ञेयम् ।” इति प्रवचनसारोद्धारवृत्तौ पृ० १०६॥ ३ साहु-खं. सं. प्रवचनसारोद्धारवृत्तौ [पृ० ३९] धर्मसंग्रहवृत्ती [पृ. २१८] च॥ ४ एको-खं. सं.॥ For Private & Personal Use Only Jain Education Intel ja |www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy