SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ घोडगमाईदोसेहिं विरहिअं तो करेइ उस्सग्गं । नाहिअहो जाणुद्धं चउरंगुलठइअकडिपट्टो॥४॥ तत्थ य धरेइ हिअए जहक्कम दिणकए अईआरे । पारितु नमोक्कारेण पढइ चउवीसथैयदंडं ॥ ५ ॥ संडासगे पमञ्जिय उवविसिय अलग्गविअयबाहुजुओ। मुहणतगं च कायं च पेहए च पंचवीसइहा ॥ ६ ॥ उद्विय ठिओ सविणयं विहिणा गुरुणो करेइ कीकम्मं ।। बत्तीसदोसरहिअं पणवीसावस्सगविसुद्धं ॥ ७ ॥ १ घोटकादिदोषविरहितं ततः करोति उत्सर्गम् । नाभ्यधो जानूज़ चतुरगुलं स्थापितकटीपट्टः ॥४॥ तत्र च धारयति हृदये यथाक्रम दिनकृतानतीचारान् । पारयित्वा नमस्कारेण पठति चतुविंशतिस्तवदण्डकम् ॥५॥ सन्दंशको प्रमृज्य उपविश्य अलगितबाहुयुगः। मुखवस्त्रिकां च कायं च प्रेक्षते पञ्चविंशतिधा ॥६॥ उत्थाय स्थितः सविनयं विधिना गुरोः करोति कृतिकर्म। द्वात्रिंशद्दोषरहितं पञ्चविंशत्यावश्यकविशुद्धम् ॥७॥ २ ठविय०-मु.॥ ३ अइआरे-खं.। ४ व्यइदंड-खं.। थुइदंडं-सं. ॥ ५ गवाविअय० खं.। ६ महुणंतर्ग-शां. खं.॥ उठ्ठियट्रिओ-मु.॥ ८ किइकम्म-सं. मु.॥ IREHEREHEHEERERARRRRRRENEURTELEGREHEHCHEHEN ॥६९३॥ है Jain Education in For Private & Personal Use Only |www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy