________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
5
ISISTEHSICORRENERCISISTERCHCHEHEREHEREHEATREHENSISTER
" मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं ।
तृतीयः ___ कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥ १॥" [आवश्यकनियुक्तौ १२६४ ]
प्रकाशः ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणम् , प्रत्युत्पन्नविषयमपि संवरद्वारेण, अनागतमपि । श्लोकः १२९ प्रत्याख्यानद्वारेणेति न कश्चिद् दोषः ।
॥६९०॥ तच्च दैवसिकादि पञ्चधा-दिवसस्यान्ते दैवसिकम् , रात्रेरन्ते रात्रिकम् , पक्षस्यान्ते पाक्षिकम् , चतुर्णा मासानामन्ते । चातुर्मासिकम् , संवत्सरस्यान्ते सांवत्सरिकम् । पुनद्वैधा-ध्रुवम् अध्रुवं च। ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो
काषट्सु भवतु वा मा वा, उभयकालं प्रतिक्रमणम् । अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणजाते प्रतिक्रमणम् । यदाह
आवश्यकेषु "संपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स ।
प्रतिक्रमणमज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥ १॥" [ आवश्यकनियुक्तौ १२५८ ]
|स्वरूपम् १ मिथ्यात्वप्रतिक्रमणं तथैवासंयमे प्रतिक्रमणम्। कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ २ सप्रतिक्रमणो धर्मः पुरिमस्य च पश्चिमस्य च जिनस्य। मध्यमकानां जिनानां कारणजाते प्रतिक्रमणम् ।।
प्रतिक्रमणाध्ययने पृ० ५२॥ ५ तद् विज्ञयं-मु०॥ ६ अइयं-मु. शां. खं.। अतीतं प्रतिक्रामामि, प्रत्युत्पन्नं संवृणोमि, अनागतं प्रत्याख्यामि। ७ आवश्यकसूत्रस्य हारिभद्रयां वृत्ती [पृ० ५५१] प्रवचनसारोद्धारवृत्तौ [पृ० ३९] चेदृश एव पाठ उद्धतः। योगशास्त्रटीकायामपि [पृ० ४८२] पूर्वमुद्धतमिदम्, इदं वचनं पाक्षिकसूत्रेऽपि वर्तते, किन्तु तत्र 'अईयं निंदामि' इति पाठः ।
Jain Education Inter21
For Private & Personal Use Only
www.jainelibrary.org