SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ un ERRENCHEMEMBERSHISHEKSHEHRENCYCHEMEHEYEHCHCHEHEYEHEHEA जलगतजन्तुविनाशः, जलोझने व भूमिगतकुन्थु-पिपीलिकादिजन्तुपातश्च भवति, तत्प्राणिरक्षणकासया अपि निशाभोजनं न कर्त्तव्यम् । यदाहुः "जीवाण कुंथुमाईण घायणं भाणधोयेणाईसु । एमाइरयणिभोयणदोसे को साहिउं तरह ? ॥१॥" [ ] ५०॥५१॥५२ ॥ ननु यत्रान्नस्य न पाको न वा भाजनभावनादिसंभवस्तत् सिद्ध मोदकादि खजूर-द्राक्षादि च भक्षयतः क इव दोष इत्याह नोप्रेक्ष्यसूक्ष्मजन्तुनि निश्यद्यात् प्रासुकान्यपि । अप्युद्यत्केवलज्ञानैर्नादृतं यन्निशाशनम् ॥५३॥ प्रानुकान्यपि अचेतनान्यपि उपलक्षणत्वात्तदानीमपक्वान्यपि मोदक-फलादीनि न निश्यद्यात् । कुतः ? अप्रेक्ष्यमुक्ष्मजन्तूनि, अप्रेक्ष्याः प्रेक्षितुमशक्याः सूक्ष्माः कुन्थु-पनकादयो जन्तवो यत्र तानि, विशेषणद्वारेण हेतुवचनम् , अप्रेक्ष्यमूक्ष्मजन्तुत्वादित्यर्थः यद् यस्मादुत्पन्नकेवलज्ञानैः केवलज्ञानवलेनाधिगतसूक्ष्मेतरजन्तुसंपातैर्निर्जन्तुकस्याहारस्याभावान्नादृतं । निशाभोजनम् । यदुक्तं निशीथभाष्ये १ जलोज्झमेन भूमिक-मु.॥ २ जीवानां कुन्थ्वादीनां घातनं भाजनघावनादिषु । एवमादिरजनीभोजनदोषान् कः कथयितुं शक्नोति ॥ ३ भायण--मु.॥ ४ धोअणाo-.॥ ५माप्रेक्षसू-सं.॥ ६ अप्रेक्षसू-सं.॥ ॥ ४५७॥ Jain Education Interne For Private & Personal Use Only diww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy