SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ तृतीय: সন্ধায় श्लोकः "जेइ वि हु फासुगदव्यं कुंथु-पणगावि(गादि) तह वि दुप्पस्सा । पञ्चक्खनाणिणो वि हु राईभत्तं परिहरति ॥ १॥ स्वोपक्ष जइ वि हु पिवीलिगाई दीसंति पईवमाइउजोए । तह वि खलु अणाइन्नं मूलवयविराहणा जेण ॥२॥५३ ॥" वृत्तिविभूषितं __ [निशीथभाग्ये गा० ३४११,३४१२ बृहत्कल्पभाष्ये गा० २८६३,२८६४ ] लौकिकसंवाददर्शनेनापि रात्रिभोजनं प्रतिषेधतियोगशास्त्रम् धर्मविनैव भुञ्जीत कदाचन दिनात्यये । ॥४५८॥ बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥५४॥ धर्मवित् श्रुतधर्मवेदी न कदाचिग्निशि शुञ्जीत, बाह्या जिनशासनबहिर्भूता लौकिकास्तेऽपि यत् यस्मात् निशाभोज्यमभोज्यं प्रचक्षते ॥ ५४॥ येन शास्त्रेण बाया निशाभोज्यमभोज्यं प्रचक्षते तच्छायोपदर्शनार्थ तद्यथेति तच्छास्त्रमेव पठति “त्रयीतेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥५५॥ १ यद्यपि खलु प्रासुकद्रव्य कुन्थु-पनका अपि (पनकादयः) स्थापि दुर्दर्शाः। प्रत्यक्षशानिनोऽपि खलु रात्रिभवं परिहरन्ति ॥ | यद्यपि खलु पिपीलिकादयो दृश्यन्ते प्रदीपायुयोते। तथापि खत्वनाची मूलवतविराधना येन ॥२ मा य तह प दु०-शां. जगा वि तह य दु०--सं. खं.। 'गादि तह वि' इति निशीथभाष्ये पाठः॥ ३ निशि भोज्या-मु.॥ Jain Education Inte For Private & Personal Use Only F w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy