________________
तृतीय: সন্ধায় श्लोकः
"जेइ वि हु फासुगदव्यं कुंथु-पणगावि(गादि) तह वि दुप्पस्सा । पञ्चक्खनाणिणो वि हु राईभत्तं परिहरति ॥ १॥ स्वोपक्ष
जइ वि हु पिवीलिगाई दीसंति पईवमाइउजोए । तह वि खलु अणाइन्नं मूलवयविराहणा जेण ॥२॥५३ ॥" वृत्तिविभूषितं
__ [निशीथभाग्ये गा० ३४११,३४१२ बृहत्कल्पभाष्ये गा० २८६३,२८६४ ] लौकिकसंवाददर्शनेनापि रात्रिभोजनं प्रतिषेधतियोगशास्त्रम्
धर्मविनैव भुञ्जीत कदाचन दिनात्यये । ॥४५८॥
बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥५४॥ धर्मवित् श्रुतधर्मवेदी न कदाचिग्निशि शुञ्जीत, बाह्या जिनशासनबहिर्भूता लौकिकास्तेऽपि यत् यस्मात् निशाभोज्यमभोज्यं प्रचक्षते ॥ ५४॥ येन शास्त्रेण बाया निशाभोज्यमभोज्यं प्रचक्षते तच्छायोपदर्शनार्थ तद्यथेति तच्छास्त्रमेव पठति
“त्रयीतेजोमयो भानुरिति वेदविदो विदुः ।
तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥५५॥ १ यद्यपि खलु प्रासुकद्रव्य कुन्थु-पनका अपि (पनकादयः) स्थापि दुर्दर्शाः। प्रत्यक्षशानिनोऽपि खलु रात्रिभवं परिहरन्ति ॥ | यद्यपि खलु पिपीलिकादयो दृश्यन्ते प्रदीपायुयोते। तथापि खत्वनाची मूलवतविराधना येन ॥२ मा य तह प दु०-शां. जगा वि तह य दु०--सं. खं.। 'गादि तह वि' इति निशीथभाष्ये पाठः॥ ३ निशि भोज्या-मु.॥
Jain Education Inte
For Private & Personal Use Only
F
w.jainelibrary.org